________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दोहा-षट् मत है संसारमें, पंच ते अंध समान । इक इक वस्तूने ग्रहे, जिनमत सर्व प्रधान ।। १ ।। काल सहावो नियई, पुवकयं पुरिसकारयं चेव । समवाए सम्मतं, एगंतं होइ मिच्छत्तं ।। २ ।।
__अथाऽऽहारानुकूलनीहारो भवति तदुपरि दीपकस्य ३-दृष्टान्तःसंपृष्टा विभुनैकदा निकटगाः कृष्णं कथं कजलं ?, नो वादिषु कालिमा किल ततः प्राहकधीमान्नृपम् । ध्वान्तं भक्षति दीपकस्तु नृपते ! तेनैव कृष्णाञ्जन-माहारो भुवि यादृश' भवति वा नीहारकस्तादृशः॥ ४ ॥
एकस्मिन्नहनि केनचिद् भूपालेन स्वपरिषदि निषण्णाः सम्याः पृशः। यत्प्रज्वलिते प्रदीपार्चिषि कालिमा कस्माद् दरीदृश्यते ? यतो हि दीपे कार्यासवर्तिका तु धवला तत्र कायं निभाल्पते न । वह्निरपि रक्तं पैत्यं च त्रिभर्ति, तैलमपि पीतं, न घेतासु दीपसामग्रीषु काष्यं विद्यते, तस्मादस्मिन्नसितेन कजलेन बोभूयते, तकिनिमित्वं ? तत्रैक: कोविदः सभामध्यस्थितो राजानं प्रत्यूचेभोः पृथ्वीपते ! प्रज्वलितो दीपस्तमस्तविक्षपाय प्रभवति । यतः प्रदीपो धान्तं भुक्त तत एषा कालिमा संजायते । लोकेऽपि श्रूयतेयादृश आहारस्ताइश एव नीहारः । अत्रायमभिप्रायो मनुजो यथा शुभाशुभं कर्म कुरुते तथैव तत्फलमश्नुते ॥ ४ ॥ उक्तं च-वर्तिस्तु धवला ज्ञेया, तैलं पीतं च दृश्यते । दीपोरक्तस्तया भाति, कज्जले श्यामता कथम् ?॥१॥ यादृशं भुज्यते चान्नं, पच्यते जठराग्निना । प्रदीपेन तमो भुक्तं, नीहारोऽपि च तादृशः॥२॥
अयात्मश्लाघी गुणिषु न गण्यते तत्र सिंहमूकरयोः ४-दृष्टान्तः
For Private and Personal Use Only