________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
दृष्टान्त॥१२॥
या मे नवकोट्यो दीनारा गृहीतास्तांस्त्वं प्रयच्छ । तदुदन्तं ते परिवत्प्राज्ञा अशेस्तो विदन्ति, यदि चेमा वार्ता तव विद्वांसो -नो जानन्ति, तथापि लक्ष द्रव्यं देहि । अयमत्राभिसंधिः-यदि चायं पुराणः श्लोकस्ताद नवनवतिकोटिसौवर्णान् देहि । ऐदानि| का स्यात्तथापि लक्षं देहि ॥ १॥
अथाऽत्र भवेऽदत्तमृणं परभवेऽपि दानं विना न मुच्यते तत्र २९-दृष्टान्त:भोजर्ण वि विधाय पारभविकं तैल्यालये च स्थितो, वृत्तान्तं प्रतिकण्यं स वनडुहोदृष्ट्वा प्रभातेखिलम् । गत्वा भोजगृहं समर्प्य सकलं भाण्डारिकानां धनं, तान्याचे तहणं क्षमोऽन्यभाविकं दातुं न गेहे गतः ॥३०॥
कविदर्यचिन्तयामास, पदस्मिन्मये रातं लातं वा परत्राऽऽदेयं प्रदेयं च न भविष्यतीति मत्वा तेन भोजभूपालमुपेत्याभिहितं, यदहमने जनने तुभ्यं सकुसीदं लक्षराजतानाप्स्ये । यदि नियोगश्चेल्लेख कृत्वा समर्पयामि, इत्युक्त्वा लेखं विन्यस्प राजकोषागारिकेभ्यो लक्षं वित्तमादाय यामिन्यां तैलिकागारे सुप्तः । तत्र निशीथे तैलिकबलीपदी मियः समभाषेताम् । तयोरेकश्चष्टेयदस्माभिः पूर्वभवे गृहीतवित्तमध्यादेकं पण देयमस्ति । तदहं चतस्रो भ्रमीः कृत्वा मृत्वा विमोक्ष्ये, परलोके च सुख प्राप्स्ये । | तदैवापर ऊचे-धन्योऽसि त्वम, मया तु तैलिकस्याद्यापि लक्षमुद्राः प्रदेयाः सन्ति । अथ च राजा भोजो मे पूर्वजन्मनोऽधमर्णः । निद्रित एप वणिक प्रगे भोजराजान्तिकं गत्वा गदेत् । यत्तव वारणमुख्येन साकमस्य तैलिकपभस्य प्रतियुद्ध भवेत् । यदि वृषो जयेत्तर्हि त्वयास्मै लक्षरूप्पकाणि देयानि । एवं समयं कृत्वा गजमुख्येन सह मां प्रतियोधयेत्तर्हि जित्वा तं तेलिकलक्षराजतान् । प्रदायाऽनृणो भूत्वा प्रेत्य चेतः शर्मभाजनो भवामि । इमां वातों श्रुत्वा स वणिक प्रभाते प्रबुध्य पणकाधमर्णस्यानहुदो गदिसमुदन्तं
॥
For Private and Personal Use Only