________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त
शतकम्
व्याख्याकर्तुर्मङ्गलाचरणम्-वसन्ततिलका-वृत्तेश्रीवर्द्धमानमवनम्य जिनं वदोष, राजेन्द्रसूरिसुगुरुश्च गुरोर्गुणाख्यम् ।
दृष्टान्तकाव्यशतकोपरि संस्कृतेऽहं, व्याख्यां करोमि भविनामुपदेशदातुम् ।। १ ।। अत्र मंगलेच्छुको व्याख्याकर्ता समस्तदोपनिर्मुक्तं रागद्वेषौ जयतीति जिनं जिनेश्वरं श्रिया-ज्ञानादिलक्ष्म्या युतं एतादृशं श्रीवर्द्धमानं-महावीरस्वामिनं पुनस्तथैव गुरोर्गुणैर्युक्तं सूरेः पत्रिंशद्गुणैः सहितं स्वकीयं श्रीविजयराजेन्द्रसरि गुरुवरमवनम्य नमस्कृत्य भव्यप्राणिनामुपदेशार्थमहं विजयभूपेन्द्रसूरिदृष्टान्तशतकाख्यग्रन्थभाषानुसारेण सरलसंस्कृते व्याख्या करोमि रचयामीतिभावः।
अथाऽनिस्यपश्चेन्द्रियविषयसुखोपरि मधुपिन्दोः १-दृष्टान्तःतत्र तावत् संसारसुखस्य मधुपिन्दूपमा दचा मधुबिन्दुदृष्टान्तमवतारयति, शार्दूलविक्रीडित छन्दसि यथाकश्चित्काननकुञ्जरस्य भयतो नष्टः कुबरालय-शाखासु ग्रहणं चकार फणिनं कूपे स्वधो दृष्टवान् । वृक्षो वारणकम्पितोऽथ मधुनो विन्दुनितो लेढि स, लुब्धश्चास्मरशब्दतोऽपि न ययौ संसारसक्तो यथा ॥२॥
कश्चिनरो बने गच्छन् कश्चिद्धस्तिनं दृष्ट्वान तद्भयेन च पलायितः । यदा नागस्तस्य समीपमागतस्तदा स पुरुषः कुबेरालय इति कुबेरस्य- यक्षराजस्याऽऽलयः कुबेरालयः, अर्थात् न्यग्रोधनिकट-कूपे लम्बमानां वटवृक्षजटां जग्राह । एतावता भयेन व्याकुलः सन कूपे लम्बमानां वटशाखां गृहीत्वा मध्य एवं लम्बमानः स्थितः। तदनन्तरं स पुरुषोऽधो बिलोकते तर्हि तस्मिन् कूपमध्ये
For Private and Personal Use Only