________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
आत्मवीर्य न जानाति, दृष्ट्वा दृष्ट्वा करोति यः । स दुःस्वी स्याद्यया फेरु-स्त्रुट्यत्पुच्छो ह्यधोऽपतत् ।। १॥
अय महतां छायापि सत्फलदा तत्राऽजापालस्य ३५-सपनयः| च्युत्वाऽधो न्यपतन्कलानि स ततोदृष्ट्वातदाचिंतयद्, गोपोमूनि हि खेगमस्य पतिता छाया वरा बुद्धिदा। श्लोकस्तेन कृतश्च पादरहितश्छाया गता नो पदं, तादृक्तेन हि पूरितं निजधिया डुकंच डुकं पदम् ।। ३६ ।। __एकस्मिन्नन्धुमध्ये जंबुफलानि पतंति स्म, तानि दृष्ट्वा कश्चिच्छागपालो व्यचिन्तयत्-यदिमानि फलानि खाद्यानि । तस्मिन्नवसरेऽजापालस्य भालोपरि सरस्वतीविमानस्य छाया पपात । तदानीमजापालस्य बुद्धिरुत्पन्ना, तया श्लोकस्य पादत्रयं तेन रचित पर तत्क्षण एवाऽपगता विमानच्छाया । ततः सहजधिया तेन चतुर्थश्चरण इत्थं निर्मितस्तनिर्मितं पद्यमीक-॥ ३६ ॥
जम्बूफलानि पक्कानि, पतन्ति विमले जले । पतितान्येव दृश्यन्ते, चतुर्थन्तु डुबक्डुवकू ॥१॥ छायापि फलदा पुंसां, महतान्तु विशेषतः। विमानच्छायया वाण्या, गोपोऽपि पटुतां गतः ॥ २॥
अथ सदूविधा सर्वेषां विस्मयकरी भवति तत्र ३६-कथाकोप्यागत्य विशारदो वदति मे विद्यां नृपं पश्य भोः!, स्त्री मुक्त्वेशद्दे गतो हि गगने मृत्वाऽपतत्तत्समम् । का सा दग्धा पुनरागतो ममवधूं त्वं देहि वार्ताऽपि सः, कटंमा वद चानयामि हि वरं लात्वा गतो विस्मितः॥३७॥
कश्चिद् विप्रः स्वस्त्रियमादाय कस्याऽपि भूभृतो भवनमाससाद । अब्रवीच-मम विद्यावैभवं पश्य, नृपोऽपि वरं प्रदर्शयेत्यू
For Private and Personal Use Only