________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्धान्त॥१५॥
शतकम्
BXCCCC
चिवान् । तदनन्तरमन्तःपुरे निजमायाँ विसृज्य गगने च देवासुरसंग्रामो जायते, तत्राहं प्रयामीत्युक्त्वा गतः । संख्ये हतः करचरणाद्यवयवैः सहितो भुवि न्यपतत् । तं विलोक्य तत्सीमन्तिनी समिद्धेनौ तेन सहैवात्मानं जुहाव । तत्कालमेव सोऽपि पुरुष ऐन्द्रजालिकवद् भूपसमीपमागत्य जगाद-भोः पृथ्वीश ! प्रयच्छ मे दारान् । नरपतिरपि याथातथ्येन सर्वमुदन्तजातमामूलचूलतो न्यवेदयत् । परै सोऽपि तदुदितं मृषा मन्वानो बभाण-मम भार्या त्वद्रोह एवास्ति । अथैनं नृपोऽप्यभाषत-मद्ध तव पत्नी चेत्समानय, इत्युक्तः सोऽपि निजपत्नीमानयत् । तद्विद्यायाः प्रमावं विलोक्य सदसि निषण्णाः सर्वेऽपि विस्मयमापुः पुनः प्रभूतद्रव्यदानेन तं प्रसादयामासुः ॥ ३७ ॥ कथितमपिविप्रेण दर्शिता विद्या, विक्रमः सदसि स्थितः । तमीक्ष्य सुभटाः सर्वे, तदा तस्मै धनं ददुः ॥ १॥
अथ कपटेन कुलटा मृतिमाप्नोति तत्र ३७-कथा| नो पुष्णाति पतितमाह कुलटा मेम्धं कुरुत्वं सुर!, श्रुत्वेतो हविषा ततो हि हविषा पीनस्तदान्धाऽभवत् । पश्चात्पोषमुपागतो वदति स पश्यामि नो निर्भया, भुंक्तेऽन्यः सह भोगमस्ति बलवान् युग्मं गृहीत्वा हतम् ||३८॥
कापि कुलटा कामिनी स्वपति न पुष्णाति, स्वयं च स्वैरिणीति स्वधवेऽनुरागं नाऽऽहितवती परस्मिचारज्यत । एकदा सा यक्षमर्चयित्वा पूजावसाने तं प्रार्थितवती-भो यक्ष ! मे भर्ता चक्षुर्विकलो भवेदिति । एवमतिकामति काले तद्धवोऽपि ता वार्ता श्रुतवान्, तदा कपटवेषेण यक्षप्रतिमायाः पृष्ठदेशे निलीय स्थितः । अथ तत्त्री यक्षप्रतिमासमीपमागत्य यावत्प्रार्थयते-भो यक्ष ! मम पति नेत्रहीनं कुरु तावत्पृष्ठभागे समुपविष्टः पुरुषः प्राह-हे अबले ! यदि त्वमन्वहं स्वभरि मिष्टमिश्रान् घृतपूरानपूपादीन
C ASSALABUBE
॥१५॥
For Private and Personal Use Only