________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथैकदा नदीतीरे शिलोपरि कायोत्सर्गध्याने कोऽपि तपस्त्री यतिः स्थित आसीत् । अत्रान्तरे कोऽपि राजनिर्णेजको वखप्रक्षाल नार्थं तत्राऽऽगात्, साधुश्चाऽवदत्-हे मुने ! तो दूरमपसर, अत्रा नृपवासांसि प्रचालयिष्यामि, परं मुनिपनलीनस्तूष्णीमेव स्थितोऽभूत् । अथो रजको रोषेण मुनिं भूमावपातयत् । ततो मुनिरपि क्रोधवशतस्तेन सह योद्धुं लग्नः । इत्यमुभावपि मियो बाहुबाहवि चक्रतुः । तदा प्राप्ताऽभिषङ्गो मुनिः शासनदेवतामधीयन्नुवाच-३ देवि ! त्रायस्त्र मां दुष्टादस्मात् । ततो देवताssवियावक्र -कमहं त्राये ? कतरोऽनयोः साधुरिति विस्पष्टं न वेधि ।। ८५ ॥ उक्तश्च
कुत्र याताऽसि भो देवि 1, तदा देव्यवदन्मुनिम् । निर्णेज के मुनौ चापि भेदो न ज्ञायतेऽधुना ॥ १ ॥ को यती रजकः को वा ?, संतोषः पोषवाञ्छकः । कः पूज्यो वा ह्यपूज्योतीत्येवं भेदोन दृश्यते ॥ २ ॥ अथ बुद्धिपरीक्षाविषये राजमन्त्रिणः ८५-कथा-
भूपोऽमात्यमवोचदानय पुरात्त्वं त्वग्धिसंख्यानि किं, चास्त्यस्त्यादिममस्ति नास्त्यवरकं नास्त्यस्ति नास्तीतरः । नास्ति श्रेष्ठिपणाङ्गने मुनिवरो व्याधो नृपं दर्शिता, स्तान्वीक्ष्याऽऽह किमत्र चाऽपरभवे द्रष्टव्यमेतत्खलु ||८६|| कवि भूपालः स्वामात्यं वक्ति-नगरमध्याच्चत्वारि वस्तूनि समानय । मन्त्रिणि नाम सुपृष्टे सति नृपः प्रहेलिकारूपेणोत्राच एकं वस्तु इह भवे परत्र चाऽप्यस्ति, अपरमिवाऽस्ति न परमवे, तृतीयमिह नाऽस्ति परत्राऽस्ति, तुरोयमिह परत्राऽपि च नाऽस्ति । तदनन्तरं सचित्रः श्रेष्टिनं, पण्यस्त्रियं, साधु, व्याधश्चानीय नृपतिं दर्शयामास । उक्तांव-भवत्प्रश्नानुरूपाणीमानि
७
For Private and Personal Use Only