________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तत्प्राप्तुं यथा प्रर्नाऽभवत्तथा यो जनो दुरापं नरत्वं संप्राप्य प्रमादवशेन धर्मं नाऽऽचरति सोऽन्ते भाग्यरहितो विप्रदरिद्रीव दुःखी भवन्नतिक्लिश्यति ॥ ९१ ॥ तथाह
सृजन्म दुर्लभं प्राप्य, ये धर्मं नाऽऽचरन्त्यय । ते भाग्यही नवन्मूढाः, शोकमेति भवाऽवदे ॥ १ ॥ राज्ञोक्तं मूढ | लाहि त्वं, श्रीगृहात्स्वं तवेच्छया । नाऽऽदात्प्रमादतो मूढो, धर्मेऽप्येवंविधो मतः ॥ २ ॥ राजा जिनेश्वरो ह्यत्र, नृभवः कमलागृहम् । द्रव्यं दानादिकं ज्ञेयं, मार्तण्डश्चायुरेव हे ! || ३ ॥ विषयादिषु ये सक्तास्तथास्मिन् कौतुकादिषु । ते द्वारयन्ति सर्वस्वं मानवा मोहयन्त्रिताः ॥ ४ ॥ अथ भव्यपुरुषस्य स्तोकोऽपि नियमः फलदा भवति तत्र वंकचूलस्य ९१ - कथा - क्रोधः स्याद्यदि पृष्ठसप्तकपदं देवं गृहीतं व्रतं गेहे भूरिदिनात्समागतपतिस्तल्पे स्वपुत्रस्त्रियौ । सुतौ वीक्ष्य वधाय पृष्ठचलितः पुत्रस्तदा योघितो, मातर्वक्ति हि सोऽपि हन्ति वचनं श्रुत्वा प्रशान्तोऽभवत् ॥ ९२॥
कदाचिद् भद्रो नृपपुत्रो बँकचूलो गुरुमुखादेशनां श्रुत्वा तं जग्राह यदा कस्याप्युपरि कोपः समुत्पद्येत, तदा सप्तपदानि पृष्ठतो गत्वा पुनरभ्येत्य मानवोपरि प्रहारः करणीयः । एवं नियम्य विदेशं जगाम पुनश्चिरकालेन स्वदेशं परावर्तिष्ट । तत्क्षणे तत्पुत्रो मार्या च शय्यामधिशयानावास्ताम्, तौ वीक्ष्य सक्रोधः खड्गमादाय हन्तुमुद्यतस्तस्मिन्क्षणे गृहीतं व्रतं सस्मार । पश्चाच सप्तऽधिप्रतिगत्य यावत्पुरः सेधति, तावदेव प्रतिबुद्धस्तत्पुत्रो वक्तुमुपक्रान्तः - मातर्मातः ! कश्चिन्मां हन्तुमभ्येति । निशम्य वेकचूलस्य मन्युः शशाम । पुनस्तदाऽचिन्तयत्-यत ! अहं स्वनुं सीमन्तिनीं च चेद्धन्यां तर्हि कियत्पापं पश्चात्तापथ भवेत् ।
For Private and Personal Use Only