________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मूखाक्त्याऽचेतनस्यापि कोपो भवति तत्र ११-कथास्थित्वैकः कृतिहट्टके जडमतिः प्राहानृतार्थी कृति, हटस्थाः समशैलकाः सुचलिताः श्रुत्वा जडस्यादितम् । क्रोधात्तेऽकययनरे जडमते! त्वं याहि वक्त्राग्रतो, हस्ते कोऽपि बलं ददाति हि करिष्यामोरदोत्पाटनम्॥१२॥
कश्चिन्मन्दमतिः कोविदापणे स्थित्वाऽतथ्यां गाथामवादीत् । तद्वेलायां प्राशस्तु कार्यान्तरेण कुत्राऽपि गत आसीत । पर मन्दमतिनिगदितामपगाथां निशम्य तत्र निहितानि पंचसेटकप्रभृतीनि शैलमानानि भृशं चुक्रुधुः, निगदितवंति च रे बालिश! त्वमितः प्रयाहि । वयं बुधस्य शैलमानानि रमः, अस्मदग्रेऽपगाथां मा अहि । एवं स्थिते सति कदाचित् ब्रह्मा नः करे बलमादधीत । तर्हि ते दशनद्वात्रिशिको समूलमुन्मूलयेम ।। १२ ।। पठ्यते चाऽऽपिगाहा भणइ गमारी, पत्थरा थरहरन्ति हद्दमझमि । पाडमि देतपति, चउकजे को हत्य बलं देह ॥१॥
अथ मूर्खस्य बालिशत्वं विदेशेऽपि न निलीयते तत्र १२-दृष्टान्तःकंचित्स्वेष्टजना वदन्ति जड रे। त्वं गच्छ तिष्ठाऽथवा, श्रुत्वा नागरिकास्तथाहुरखिला रोषाद्विदेशं गतः। दत्त्वाऽऽस्ये स करं जलं पिबति तत्पूर्णोदरो मस्तकं, नार्याकंपयति प्रवीक्ष्य हिजडोऽसि प्राह कैलक्षणः॥१३॥
कचिन्मूढं तदात्मीया जनाः सम्बोधनवेलायां रे जड ! त्वमत्रोपविश, याहि वेति प्रवदन्ति । इत्येवमाकर्ण्य तत्रत्याः पौरजना अपि तमनयैव संज्ञया व्याहरन्ति । तस्मात्स सरोषो विदेशान्तरं जगाम | पथि नगरोपशल्ये तृपितस्तत्र भ्रमदर्घट्टकं यन्त्रदृष्ट्वा मुखे हस्तपुटमायध्य पानीयं पातुमारेमे । उदरपूरं पयः पीत्वाऽपि लपनात्पाणि नाऽपाकर्षत शिरो विधुनितुं च प्रवृत्तः।
For Private and Personal Use Only