________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
KIR.KKKRRRRRRRRY
अथ निर्घणस्वजनात्करुणापरश्चौरोऽपि वरस्तस्योपरि १४-दृष्टान्तःचौरो निःस्वगृहे गतो हिमनिशि प्राह प्रियं स्वावला, स्वस्पार्वेऽम्बरखण्ड झरिति वा तद्देहि लाद्यर्भकम्। नो गृहणाति शिशुं ददाति न तदा द्वन्द्वंच जातं तयो-स्तच्छुत्वाऽम्बरकं शिशूपरि हरः क्षिप्त्वा गतोऽज्यालये|१५|| ___ कश्चित्तस्करः शरस्काले कस्याऽप्यधनस्य निकेतने विभावयाँ स्वं मोषित जगाम । तदानीं सदन उमे दम्पती अशयिपाताम्, । पश्चाद्धिमव्यथिता स्त्री प्राणेशमवादीत् । त्वत्सभिधौ वासःखण्डश्चेतर्हि मह्यमर्पय, हिमजडं शिशु वा गृहाण, परं सोऽर्भकमपि नागृहान्न चाम्बरशकलमेवादात् । ततो मिथो युध्यमानौ तौ दृष्ट्वा सदयश्चौरः स्वानि वासांसि बालकोपरि प्रचिक्षेप ॥१५॥ तत्पठ्यतेऽपिदयायुक्तो दरिद्रोऽपि, दस्युहि सुखकारकः,। प्रविष्टे हि यथा गेहे, चौरेणाप्यर्पितं पटम् ॥
अय कार्यसिद्धेः प्राग् द्वन्द्वोपरि स्त्रीपुंसोः१५-दृष्टान्त:कोऽप्याह स्ववशां च लामि महिर्षी त्वं साशु नाथाऽऽनय,मातुर्दुग्धतरों ददामि हि तदाऽन्योन्यं विधत्तः कलिम् श्रुत्वाऽऽगत्य विशारदेन हि घटा भग्ना महिष्याऽऽद ते, क्षेत्रं मे यदि भक्षितं न ललने! यूयं कथं युयथ।१६]
कश्चिनरः स्वायत्ता सीमन्तिनीमूचे-हे प्रिये ! महिषीमहमानयामि । तदा जाश जगाद-भो भर्तः! चिमाहरेत्युदीर्याऽ. वक यदह महिपाः पयः पूर्णां क्षीरसन्तानिका स्वजनन्यै प्रदास्यामि पत्या चोक्तमहं भोक्ष्ये । एवमुभयोरपि वाकलहः प्रादुबभूव । तत्क्लेशप्रशमकः कश्चित्सुधीस्तत्राऽऽगत्य सदनमध्यस्थापितानि मृद्भाण्डानि धमञ्ज । तदा खिया सोऽभिहित:-भोः ! कस्मादमुनि
For Private and Personal Use Only