Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 89
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir ससससस क्रीडितुमागतास्तत्र मुनि तथा वीक्ष्योपलक्ष्य च तद्गुणवर्णनं कर्तुं लग्नाः । पश्चात शतभ्रातरः कौरवास्तत्राऽऽगतास्तं मुनि वीक्ष्य क्रोधकम्पितकायाः सर्वे तं पाषाणशकलैस्ताडितवन्तः । तदाऽवातपीडितस्याऽपि मुनेस्तयोः पाण्डवकोरवयोरुपरि समभाव एवाsतिष्ठत् । एष दृष्टान्तः सामायिकसमये शत्रुमित्रादिसर्वभूतेषु साम्यमेवोपदिशति ॥ ९८ ।। तथा चोक्तम्भक्तेषु पांडुपुत्रेषु, धार्तराष्ट्रेषु हन्तृष्ठ | समो भावोऽभवद्यस्य, स राजर्षिरुदाहृतः ॥ १ ॥ अथ विद्याध्ययनोपरि ९८-कथास्नानार्थ जलमाहरनिजसुतं दृष्ट्वाऽवदत्तं प्रसू-मूढस्त्वं कथमाह शानसकलं ज्ञात्वाऽऽगतः सा पुनः । नाऽधीतं यदि दृष्टिवादमखिलं श्रुत्वा की तत्तोशलेः, गत्वा पाठय तं मुनि मम समो भूत्वाऽभवज्ज्ञो वरः ॥९९।। कश्चिद् ब्राह्मणो ज्योतिषादिचतुर्दशविद्याः समधीत्य गृहमागतः, स चैकदा स्नानार्थ स्वां दुहितरं जलमयाचत । तद्रा सा कलशमेकमार्य समानयत्, तदवलोक्य सोऽवदत्-मम स्नानं नैवं भविष्यति, किन्तु घटं भृत्वा २ मम मस्तके जलै प्रक्षिप। ततस्तन्मात्रा मणितम्-त्वं मूर्ख एव दरीदृश्यसे, भणितः परं गुणितो नाऽसि । ततो रुष्टेन पुत्रेण गदितम्-अहं सर्वाणि शास्त्राणि सम्यगधीत्य व्यवहृत्य विचार्य प्रवचनीकृत्य चागतोऽस्मि, पुनः कथंकारमहं मूढः तदा जनन्याऽमिहितम्-त्वया यावद् दृष्टिवादो नाऽधीतस्तावत्वदधीतमप्यनधीततुल्यमेव । पश्चात्स व्यचिन्तयत्-अमुं ग्रन्थं कोऽध्यापयिष्यति ? माता पुत्रस्य हार्दमभिप्राय विज्ञाय सस्नेहमुवाचपत्रक! तोशलेराचार्यस्य सविध त्वमुपेदि, स एव त्वां पाठयिष्यति । तत आचार्यमुपेत्य कृताञ्जलिः स प्रोवाच-भगवन् ! मां For Private and Personal Use Only

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93