Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त
॥ ४२ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुद्यत आसीत् । अथ पंडितः शुभाशिषं दवा तस्थौ, उर्बीशस्तमपृच्छत्-भोः ! पञ्चशतेवृक्षसु किमारो हितमस्ति १ प्राज्ञेनोक्तम्-देव ! - एषु पुस्तकानि विद्यन्ते तानि भवन्तं श्रावयितुमुपागतोऽस्मि, सावधानेन निशम्यताम् । भूपेनो कम्- सांप्रतं महतः शास्त्रौघानाकर्णयितुं मे शक्तिथाऽवसरोऽपि नास्ति । बुधः प्राह-यदि निखिलान्निगमान्न गृणोषि तर्हि तुरीयांशमेव श्रुत्वाऽऽत्मानं पुनी । विहारकौतुकी क्षोणीपतिः पुनरप्यचिवान्-अधुनाऽहं बहिर्गच्छामि, तस्माचे यद्वक्तव्यं तदेतावत्थामेत्र वेलायां श्रावय । ततः कोविदोऽवदत्-पञ्चशतनुपस्थित पुस्तकेषु यः परमार्थस्तं पद्यपदयुग्मेनाऽभिव्यनज्मि, दत्तावधानः समाकर्णय --
लोकार्जेन प्रवक्ष्यामि, यदुक्तं ग्रन्यकोटिभिः । परोपकारः पुण्याय पापाय परपीडनम् ।। १ ।।
अर्थात्परोपकारः पुण्यम्, परार्त्तिः पापमिति कोटिग्रन्थपरमार्थः । इति कोविदभाषितं निशम्य प्रीतो भूजानिस्तसै लक्षमेकं तुष्टिदानं दत्त्वा विससर्ज । तस्माद् भो भव्याः । सर्वशास्त्रवारे परोपकारे जागरूकता स्थेयमिति सत्यसिद्धान्तं जानीत ॥ ९७ ॥ अथ सामायिके समभावः स्थापनीयस्तत्र ९७ - कथा -
युद्धं पाण्डुसुतैर्विधाय दमइन्तः सार्द्धमत्र व्रतं, तस्यौ तद्विपिने समीक्ष्य मुनिपं तत्राऽऽगताः पाण्डवाः । पश्चात्कौरवकास्तमरमनिकरैईत्वा गतास्तद्वपु.- स्तद्भावः सदृशोऽभवत्तदुपरीत्येवन्तु सामायिके ॥ ९८ ॥
एकदा पाण्डोः पञ्चपुत्राणां दमदन्तेन सह युद्धमभवत् । पाण्डवास्तत्र पराजयं प्राप्य कान्दिशीका बभ्रुवुः । अथ दमदन्तभूपतिर्वैराग्येण दीक्षां ललौ । एकदा दमदन्तो मुनिः पाण्डुराजस्य नगरोपवनमेत्य कायोत्सर्गे स्थितोऽभूत्, अत्रान्तरे तत्रोपवने पाण्डवाः
For Private and Personal Use Only
शक्कम
॥ ४२ ॥

Page Navigation
1 ... 86 87 88 89 90 91 92 93