Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
शतकम्
घटान्त ॥५१॥
अथाऽसमये प्रष्टुरुत्तरदातुश्च यत्फलं जायते तत्र ९४-कथा| स्वाँरत्ति वनं तदा वनपतिः पुच्छं गृहीत्वागतो-ऽन्येयुःस स्वगृहे च प्रोचुरिहतं काऽस्याऽऽह मो मोदकान स्वर्यामो हि समं त्वया वरमतस्तत्पष्ठलग्ना ययु-स्तन्मानं किमु दर्शितं पथि करी विस्तार्य सर्वेऽपतन ९५
कस्मिंश्चित्क्षेत्रमध्ये वर्धेनुः प्रत्यहमेत्य चरति, पर क्षेत्रपतिस्तद्वृत्तं न विवेद, यत्कः पशुरत्राऽऽगत्य शस्य खादति । एकदा शस्यपतिरधिक्षेत्र छर्म स्थितस्तत्काले स्वर्गपा समेत्य शस्यं चरितुं प्रक्रान्तम् । यदा शस्य खादित्वा दिवं गन्तुं तत्पराऽभवत्चदा सोऽपि क्षेत्रेशस्तत्पुच्छं निगृह स्वर्गमारूढः । पुनरपररात्रे परावृत्याऽऽयान्त्या तया साकमेव स गुमादिवततार, निकेतनमागतः | स्वकुटुम्बैः पृष्टः सर्व बमाण-अहमिन्द्रपुरीं गतस्तत्र मोदका भक्षितुं लम्यन्ते, सुखेन चावात्सम् । सनिशम्य तद्वान्धवा अपि जगदुःअसानपि तत्र नय, पश्चात्सर्वेऽपि कौटुम्बिकाः क्षेत्रे गत्वा निषेदुः । यदाऽऽगत्य गौश्वरति गन्तुं च प्रवृत्ता तदा सर्वे संभूय तेषु स्वर्गतेन प्रथमेन तत्पुच्छमवलम्बितम, द्वितीयेन तस्य पुरुषस्य, तृतीयेन च द्वितीयस्यैवमेकैकस्य चरणावलम्बिताः सर्वे दिवं प्रस्थितया धेन्वा सह गगनमध्ये गतास्तदा स्वर्गमतं प्रथम द्वितीयोऽपृच्छत्-हे प्रियवन्धो ! कियत्परिमाणका मोदकास्त्वया भुक्ताः स्वर्गे । तस्मिन्नवसरे स प्रश्नोत्तरादित्या त्वरितमेव करौ प्रसार्य मोदकप्रमाणं दर्शपितुं लगस्तदानीं मुक्त पुच्छे सर्वे ऽकस्माद् भुवि पतितार्णितकायास्ते सर्वे सुखेन यमालयं जग्मुः। तस्मात्कालपाप्तिमन्तरा पृच्छा न कार्या ।। ९५ ॥ उक्तं हिवेलां विचार्य वक्तव्यः, सन्देवो न ययातया। स्वर्धनोरत्र दृष्टान्तः, पुच्छलग्नाः कृषीवलाः ॥१॥ सर्वेऽपि लोभिनोयत्र, मन्दबुद्धि गुरुं श्रिताः । तत्र तैर्नाऽऽनुगैर्भाव्यं, श्रुत्वैनां मौदिकां कथाम् ॥ २॥
॥४१॥
For Private and Personal Use Only

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93