Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
दृष्टान्त-.
शवम
॥४०॥
अहो ! सुप्रभातमद्य मे, येन गृहीतो नियमः क्रोधं ननाश, वधोऽपि न संभावितः कस्यापि, तस्माद् भव्येनाऽपि कृतो नियमः कदाचिन्महत्फलं ददात्येव ।। ९२ ॥ उक्तश्चयेन यश्चापि हि स्तोकः, कालस्य नियमः कृतः । तस्यापि निष्फलो न स्या-त्सप्तपृष्ठकचौरवत् ॥ १॥
अथ षट्कायहिंसा हातुं न शक्यश्चत्तथापि त्रसकायस्य तु वर्जनीयैव तत्र ९२-कथाभूपो वक्ति जनान्न याति पुरुषस्तं हन्मि योपुत्सवे, षड् नेभ्यस्य गताः सुता हि पितरौ हन्त्याशु तान्नो तदा। मुश्वाऽऽलाहि धनं तमाचतुरस्त्वं नाथा पञ्चाऽधिकं, त्रिद्वये हि सुतं विमुबतितया धर्मानुयोगे मुनिः।९३॥ ||
कवि भूपाला पौरजनान् सूचयति-अहमुत्सर्व प्रक्रमामि, यो महे संमिलितो न भविष्पति तं दण्डयिष्ये । इत्पाऽऽकार्य सर्वे नागरा उत्सवं द्रष्टुमागताः, परं तेषु कस्यापि श्रेष्ठिनः पडपत्यानि नाऽऽययुः । तद्वतं प्रणिधिम्पो विदित्वा भूजानिस्तान् पट् स्वीयभृत्येभ्यः संनाह्य स्वालयमानाययत् । तेषां पितरावपि राज्ञः पुरोऽमनाम नाम खानून हातुं भृशं प्रार्थयामासतुः, पर क्षोणीपतिस्तद्वचनमेकमपि न स्वीचकार । पुत्राणां प्रतिफले द्रविण नयादातुं प्रीतो नाऽभवत् । निकामं पखन्ती क्लिटोपश्चाब्धित्रिद्वये कादिक्रमेणात्मजान वर्जितु भूमौ पातं पातं निवेदयामासतुः, किन्तु नृपवेतसि तद्वाक्यमापदं नो चकार । अन्ततो गत्वा विचित्रेरितो निघृणो नृपस्तेष्वेकमेव प्राणन्तमुत्ससर्ज । अस्मादेव जीवदयालवः सत्साधन उपदिशन्ति-पटूकापजीवषधे भूपानधर्मोस्ति, अतः षट्काया रक्षणीयाः। यदि षट्कायजीवपालनं न संभाव्येत तथापि त्रसकायस्तु नूतं रक्षणीय एवं ॥ ९३ ।। उक्तश्चापि
॥
४.
॥
For Private and Personal Use Only

Page Navigation
1 ... 82 83 84 85 86 87 88 89 90 91 92 93