Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
गन्त
-
x
शतकम्
नीत्वा प्रथमं च निन्दित्वा जगाम । ततस्तृतीयस्तत्कारणमवदत्-हे भद्रे ! अत्र जिनशासने त्रिविधाः साधयो भवन्ति, तेषु प्रथमो -इंससबिमा, द्वितीयो वायससमः, तृतीयोऽहन्तु बकसंकाशः स्वोदरंभरिरस्मि ।। ९०॥ शाख्नेऽप्युक्तश्च
चक्रांगकाकवकरूपधरा विचित्रा:, सन्त्यत्र शासनवले मुनयो बलेन ।
अन्तर्बहिर्विशदभावयुता मलीना, अन्तर्बहिर्न विशदो न सितश्च मादृक् ॥१॥
यो मानवो नरत्वं प्राप्य धर्मकार्यात्प्रमाद्यत्ति स पश्चात्तप्यते तत्र ९०-कथानिःस्वो जातु नृपस्य पर्षदि गतोराज्ञा तु तस्मै वरो, दत्तो लाहि गृहाद्यदीच्छसि धनं गेहे गतोऽवक स्त्रियम् । तंसाप्यानय खादयामि पुरतो भुक्त्वा प्रसुप्तस्तदो, त्याप्याप्रैष्यत नाव्यमैक्षत ततस्तन्नाप्नमस्ते रवी ॥११॥
कापि पत्तने कश्चिदाजन्मदरिद्री द्विजो राजपरिषदि स्वं याचितुं गतस्तदा राजा पृष्टः सोऽवक्-अहमाजन्मदरिद्री विप्रोऽस्मि । तदा भूपस्तस्मै सत्कृपया वरं ददौ-अब सूर्योदयादारभ्याऽऽसूर्यास्तं मदीयकोशागारतो यावद्वित्तं ग्रहीतुमिच्छसि तावदाहर। एवं महीशवचनं श्रुत्वा स बालिशः स्वभा प्रष्टुं गृहमागतः, आगत्य च राजवार्ता तस्याः पुरोन्यवेदयत् । तदा तत्पत्नी प्राह-स्वामिन् ! क्षिप्रमेवाऽऽनीयताम, सोऽधनोऽवदत-प्रिये! भुक्त्वा यास्यामि यत:-शतं विहाय भोक्तव्यम् । ततः खिया धनलिप्सया द्रुतमेव रसवती कृता, ततोऽपि स दुर्भाग्यशेखरो भुक्त्वा जगाद-प्रिये! किश्चिद् विश्रम्य गमिष्यामि, यतः-भुक्त्वा शतपदं गच्छेद्यदि शय्या न लभ्यते । एवमुक्त्वा गाढं सुप्तः, ततो योषिताऽतिप्रबोधितः प्रस्थितो मार्गे नाटकं वीक्षितुं स्थितः, तावद्भानुरपि तदभाग्येन स्वरश्मीन् संजहार। पश्चात्स दरिद्री तत्र गतो भाण्डागारिक च बहुप्रार्थयामास तथापि समयातिकमात्तेन न्यक्कृतः, पश्चात्तापमुपगतोऽपि
॥ ३९ ॥
For Private and Personal Use Only

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93