Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 85
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir संयत्तिः पितृतुल्थोऽस्ति, षडू जीवाः पुत्रसन्निभाः । श्राजा नृपतयो ज्ञेयाः, कुटुम्ब चोत्सवाभिधम् ॥ १॥ घ्नन्ति षट्कायकाञ्जीवान्, श्रद्धावन्तः कुटुम्बिनः । षट् ते साधोः सदाफछेद्या, रक्षकं रक्ष मो! नतः ।।२।। अथ शुभे सर्वे सहाया अशुभे न तु कश्चन तत्र ९३-कथामुष्टयाऽऽमन्त्रति भिक्षुमीड़ यदि कर्ण नोलाति किं मानवं?,तं मे देहि तदाह चेभ्यसचिवेशाने गद्देशोदितम् । प्रोचुस्ते म्रियतां परान्हि कथितं व्याजेन नाशं गतो, दंडं तेऽस्ति तदार्पिता स्वमहिला कार्य न मेऽवक्तया ९४ ___ कस्मिंश्चित्पुरे कस्याऽपि धनिकस्य गृहे कोऽपि भिक्षुको भिक्षितुमयासीत् । तेन धनिना तस्मै मुष्टिमितमन्नं दातुमारब्धं परं स नाऽगृह्णात् । ततः श्रेष्ठिनाऽभाणि-किं घातं कृत्वा जनातुमिच्छसि ? याचकोऽपि प्राह-यग्रहमाग्रहपरो भवेयं तहि जनानपि नयेयम्, इत्युक्त्वा श्रीमतो गृहद्वारदेशे सुप्तः । तदा श्रेष्ठी कोट्टपाल-प्रधान- व्यावहारिक-भूपपभृतीन प्रत्यवकू-असौ याचको मम गृहिणी याचतेऽदचेद्वारि प्राणानुत्स्रष्टुमुघतो भवति । ततस्तैरुक्तम्-म्रियते चेत्तहि नियेत, एवं सपामभिप्राय विदित्वा गृहमायातः। पुनः सत्वरमेव प्रत्यागत्य सर्वेषां पुरो निवेदित स तु ममार । तनिशम्य सर्वे वक्तुं लग्ना:-वं नरहत्याऽभियोगे गृहीतो भविष्यसि, यत्नेनाऽपि न मुच्यसे किल्विषादस्मात् । इत्याऽऽकर्ण्य भीत: अष्ठी निजप्रियां तस्मै दातुमुवतः किन्तु भिक्षुकः प्रत्यभाषत-नार्थों ममाञ्नया, इयन्तु मे भगिनीनिमा वर्तते । इत्थं पर्यालोचनेन सर्वेऽपि जनाः शुभे सहाया भवन्ति न त्वशुभे ।। ९४ ।। उकश्च-. शुभे कार्य हि सर्वस्य, सर्वे सन्ति सहायकाः । अशुभे न युतः कश्चिदू, धनदश्रेष्ठिनो यथा ।। १॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93