Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsunl Gyanmandir
शतकम्
घटान्त॥४४॥
पूर्णतरैर्वचनैरात्मानं निन्दन खादन्पियन् श्वसन प्रतिवृत्तं प्रलपन् गच्छन् स्वपन्नुन्मिपनपि स्वात्मन्येवं स्मृत्वा २ खिद्यते स्म, कापि शान्ति नेयाय । अतो मतिमद्भिनिखिलमामुष्मिकं पारत्रिक कार्य सुविचार्यैव करणीयम् ॥१०॥ कथितश्च
क्रोधप्राप्ती निकृष्टं हि, फलं प्रामोति मूढधीः । शोचत्यन्तेऽविवेकी स, चकोरघ्नो नरेशवत् ।। १ ।।
तस्माद् व्यग्रेण सता मानवेन किमपि कार्य न विधातव्यमन्यथा पविघातकमूपवत्पश्चात्तापपरीतः स्यादिति । उक्तमपिसहसा विदधीत न क्रिया-मविवेकः परमाऽऽपदां पदम् । वृणते हि विमृश्यकारिणं, गुणलुब्धाःस्वयमेव सम्पदः२
अथ मूलटीकाग्रन्थकर्तृ-प्रशस्ति:श्रीलंकारव्यगणे गणीश्वरगुरुः श्रीकेशवाख्यः सुतः, शिष्येणाऽऽशु कृतं वरं निजधिया दृष्टान्तकानां शतम् छन्दोऽलंकृतिशब्दशास्त्ररहितं काव्यं तदा निर्मितं, तत्सर्व मुनितेजसिंहऋषिणा धीरैविंशोध्यं वरैः ।। १ ।।
श्रीसौधर्मबृहत्तपोगणवरे ज्ञानकियोहारको, विख्यातोजनि भूतलेऽत्र नितरां राजेन्द्रसूरीश्वरः। तस्पर्ट समलंचकार धनचंद्राख्यश्च सूरीश्वरो, भूपेन्द्राभिधमूरिणातिशुशुभे पट्टे तदीये ततः ।। २।। शोचिष्केशसुकुञ्जराहिमगौ वर्षे सुवर्षतुके, भाषायां रचितान्नितान्तसरलं तेनातिरम्यं कृतम् । दृष्टान्ताच्छतकात्सुसंस्कृतमिदं ग्राम थरादे शुभे, व्याख्याने पठतां सतां मुदमिदं देयाच संशृण्वताम् ।।३।। गच्छतः स्खलनं कापि, भवत्येव प्रमादतः । हसन्ति दुर्जनास्तत्र, समादधति सज्जनाः ॥४॥ अपि चगुणदोषौ बुधो गृहण-निन्दुक्ष्वेडाविवेश्वरः । प्रथमं शिरसा धत्ते, परं कण्ठे नियच्छति ॥ ५॥
॥४४॥
For Private and Personal Use Only

Page Navigation
1 ... 90 91 92 93