Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
अथ बुद्धिमता भवभीरुणा नरेण वित्तगर्यो न कर्तव्यस्तत्र ९५-कथाकश्चित्पादयनरो दरिद्रपुरुष हास्पं च मार्गेऽकरोत्, दत्त्वा तालपुटं निरीक्ष्य निकटे धीरस्तदा वक्ति तम् । किं रे ! द्रव्यमदं करोषि ? हि गुरोर्वाक्यं श्रुतं नो त्वया?, पश्य त्वं जलयन्त्रके जलघटीतद्वद्भवे स्थानम्।।९।।
कश्चिद्विचाढ्यः पुरुषः पथि प्रयान्तं कचिनिःस्वं जनं विलोक्य गर्वितस्तालिका दचा जहास । तत्क्षणे कोऽपि प्राज्ञस्तनिकटाभिगच्छन् धनगर्वितं तमुवाच-अरे ! वं मन्दः प्रतिमासि, अतो धनमदं करोषि । सुगुरोर्वेचनान्यपि त्वया न श्रुतानि, सत्संगतिचाऽपि न कृतेति लक्ष्यते । अवहितः शृणु-घटीयन्त्रचालनेन यथा घटिका जलपूर्णा अपि च क्षणे रिका भवन्ति, तबल्लक्ष्मीर्थचला चपलेव यत्र तत्र क्षणं पोतते क्षणान्तर एव निलीयते, तस्मापा विभयोग्या । तामाश्रित्य न परेषां परिहासमाचरेत् ९६ सूक्तं केनाऽपि-आपद्गतान हससि किं द्रविणान्ध ! मूढ !, लक्ष्मीः स्थिरा न भवतीति किमत्र चित्रम् ।
किं तन्न पश्यसि ? घटीजलयन्त्रचक्रे, रिक्ता भरन्ति भरिताः पुनरेव रिक्ताः ।। १ ।।
अथ सर्वशास्त्रसारः परोपकारस्तत्र प्राज्ञपृथ्वीशयोः ९६-कथाभृत्वा कोऽपि कविस्तदा वृषशतेष्वीशांतिके पंचसु, संप्राप्तो यदि पृच्छतीति किमिदं तं प्राह सत्पुस्तकम् । श्रोतव्यं भवता क्षमो न सकलं श्रोतुं हयारोहणं, कृत्वा यामि नृपं हि वृत्तशकले यस्कोटिशास्त्रर्मतम्॥ ९७/स
एकदा कश्चित्कविः पञ्चशतेषु बलीवर्देषु पुस्तकानि धृत्वा कस्यापि नृपस्यान्तिकं ययौ । तदानीं भूपालोव॑न्तमारुह्य बहिर्गन्तु
For Private and Personal Use Only

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93