Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir Fory Poli शतकम् दृष्टान्त॥ १४ ॥ बालिका केनाऽपि भुजंगेन साकै गन्तुं प्रवृत्ता, तत्क्षणे तया महीपसुतावादि-वमनेन सत्रा बज । पश्चात्सा प्रथमोदितवचनवाधिता तेन सह नगरानिश्चक्राम । अग्रे गच्छतां तेषां घटीयंत्रचालक: समनुप्राप्तस्तदास्यादाम्रष्टान्तं निशम्य सुझाना भूपकुमारी स्वनिकेतनाय निववृते ॥३४॥ दोहा-कालु वांकू मुह करी, रत्तड़ा थयो अशास । तें फल दीधे कवण गुण ?, जो फल दिये पलाश ॥१॥ सुरतरु जाणी सेविआ, तूं तो निगुण पलाश । जब तें मुख कालो कियो, तब मैं छोड़ी आश ॥ २॥ अथ महतामनुकारी नीचोऽवसीदति तत्र ३४-दृष्टान्ताकारण्येऽग्निभपाद्धदे पतति वै सिंहादिजन्तुबजः, शान्ते वह्निभये हरिर्वदति तान् पुठं गृहाणाऽऽशु मे। ते गृह्णन्ति तदा हृताः स्थलचरास्तारितं फेरुणा, पश्चात्तेन कृतं तयापि न हृताः पुच्छंतदात्रोटितम् ।।३५।। कस्मिश्चिद् गहनमध्ये वह्निमयात्प्रद्रवन्तः केसरिप्रभृतयः प्राणिनोऽगाधे सरसि निपेतुः। पश्चाद्दवाग्नौ शान्ते कण्ठोरखो मृगादीन् व्याजहार-मोः सचाः ! यूयं मम चालधि गृहीत, सर्वानप्यहं तारयिष्यामि । तदाकर्ण्य समेऽपि तल्लालमगृहमय मृगेन्द्र आप्लुत्याखिलान् पहिश्चकार । सा वार्ता केनाऽपि कोष्टा हुदि निहिता, पुनः कतिपयैरेवाहोमिदवसाचसापीररये भ्रष्टान् जन्तून सिंह इव जम्बूकोऽवदत्-मे पुच्छमादत्त, युष्मानिष्कासयिष्येऽहं। अथ बलमाधाय यावदुत्पतति, तावदेवास्य पुच्छ भग्नम्, जन्तवश्च सर्वे मृताः । यतोऽधमो जनः स्वाधिकवीर्यमनुकुर्वन क्लिनात्येव ।। ३५ ।। तथा चोक्तम् ॥१४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93