Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir BEOSEXXEXXEEEEEEKEKOKAR केन श्रेष्ठिजनेन हाटकमयी स्थाली गृहे कारिता, धृत्वा रूपकपीठ के प्रतिदिनं तस्यां रजः क्षिप्यते । तद्वच्चार्यसुदेश नरवपुर्धर्मश्च लब्ध्वा जडा,मानुष्या यदि नाऽचरन्ति सुखदं मोक्षस्प कामे रताः॥७६।। अथ कश्चिजडः श्रेष्ठी वर्णस्थालंकारयामास । तद् रूपकपीठे संस्थाप्य तस्मिन्नहरहो रजोनिकर विकिरति स्म, एतनिदर्शनमात्रम्। प्रकृते तु यो नर आर्यावर्त विषये दुष्प्रापं जन्म प्राप्य निर्वाणपददातारं श्रीजिनमतं नाराधते, स हतभाग्य एव ज्ञेयः । यतो मानुष जन्म सुवर्णप्रतिम तस्त्राप्य येन धर्मों न सुविहितः स स्वर्णस्थाल्यां रजःप्रक्षेपकः श्रेष्ठीव स्वजन्म निष्फलमेव यापयति । ये कामोपभोगलम्पटा मूढघियस्ते धर्माऽचरणपराङ्मुखत्वेन नरकावटे मुहुर्मुहुः पतिता न जातु शर्म समुपलभन्ते ॥ ७६ ।। दोहा-सोनाथाली मनुज-भव, पाप धूलिकण जोय । न करे ते नर जाणजो, मूर्ख शेठ सम होय ॥१॥ _ अथ जडमतिमूर्खवैद्योपरि ७६-कथामृत्वा रोगहरो गतो दिवि यदा ज्ञात्वा स्वपुत्रं जडं, दत्ता तेन सुधा तदा जनकृते गच्छन्ति रोगाः समे । पीयूषैर्विशदं कृतं निजवपूराज्ञी गदैः पीडिता, राजा वक्ति निरामयं कुरु भिषङ्नो चेत्स निष्कासितः।।७।। कोऽपि भिषक शुभध्यानेनेतः प्रेत्य व्यन्तरोऽभवत् । ततस्तस्य पुत्रो मूर्ख आसीत्, इति स व्यन्तरदेवः पुत्रस्नेहवशात् सूनवे Bा सुधाकलश प्रायच्छत् । ततः स सुघाप्रयोगेण सर्वानपि गदानिवारयामास । एवमतिकामति काले तदात्मजः सुधया जगति विख्यातो। जातः, प्रचुरं वित्तश्चोपार्जयत् । एकस्मिन् दिबसे सुधाकुम्भ दास्याः सकाशादानाय स्ववपुःसर्वथा जीपनपर्यन्त निरामयं कर्तु सस्नो। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93