Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
दृष्टान्त॥ ३६॥
सप्तमायुदलं कृत्वा, प्रसन्नेन्तु पो यथा । संक्षिप्य तफंदा सद्यः, केवलं लब्धवान द्रुतम् ।।१।। अपि च-1 मन एव मनुष्याणां, कारणं बन्धमोक्षयोः । सप्तमे नरके याति, जीवस्तन्दुलमत्स्यवत् ॥ २॥ मनसैव कृतं पापं, न शरीरकृतं कृतम् । यथा धालिंगिता कान्ता, तथैवाऽऽलिगिता सुता ।। ३॥
अथ मूखें: स्वदोषं न पश्यति तत्र ८३-कथालिप्त्वोवीं रविमर्चयत्यविरतं कल्येऽबला गोविटा, विड्युक्तेन किलैकदा च कुरुते नत्वाऽर्चनं चा रवेः। नासाग्रे कस्युग्ममेत्य दिवसे दुर्गन्धमायाति सा, हाऽयं गूथमयः खगोदय इतोऽभूत्स्वाऽगुणोज्ञायि नो ॥८४॥ ___ अथ काचिद्योषिदहरहो गोमयेन भूमि लिप्त्वा सूर्याऽभिमुखं कराञ्जलि वधा साष्टांग भानु प्रगमति स्म । एवं प्रत्यहं कुर्वती व्यत्रैकस्मिन्दिने रात्र्यवसाने गोमयस्थाने विष्ठा हस्ते समुपागता, तया गई संलिप्य दिनकरं प्रणमत्याः करो नासाग्रमुपागतो 12 तदुर्गन्धितो दुर्मनायमाना प्रभाकरमदूषयत, हा ! किमद्य विण्मयः समुदितः पपी: ? प्रत्यहं सेवितस्याऽपि पापस्य समक्षतो दोगन्ध्यमेवाऽध्याति, एवं सा भानुमेवाऽशपत, परं स्वावगुणं न घुबोध । इत्थं लोके मन्दा महात्मानमेव द्विषन्ति, स्वच्छिद्रश्चन | विदन्ति ।।८४॥पठ्यतेऽपि-कर्मणां दीयते दोषो, न दोषोदीयतेस्वके यथैकया पुरा दत्तः,सूर्यस्य सूर्यभक्तया ॥१॥
अथ नीचे: सह प्रतिवन् महानपि नीचतामेति तत्र ८४-कथाकृत्वोत्सर्गमलं शिलोपरि मुनिस्तस्थौ हि निर्णेजको, वक्त्यागत्य विमुश्चतां पटशुचिं कुर्वे ततो भाषणम् । दूरे तेन कृतस्तदर्षिरजकी लग्नी मियो नाऽन्तरं, निर्ग्रन्यस्य च तस्य देवि!न द्वि मां स्वं रक्ष जाने मुनिम्।।८५॥
For Private and Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93