Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
दृष्टान्त-
शतकम्
का
चत्वारि वस्तूनि समुपस्थापितानि । राज्ञा पृष्ट-कधम् ? मन्त्री कथयति-एषु श्रेष्ठी इह सुखमनुभवत्येव, धर्माचरणाच परलोकेऽपि सौख्यमनुभविष्यति । परा पणाङ्गनात्र वाञ्छितविलासपरिपूर्णा परलोके चाऽनिष्टभागिनी भविष्यति । तृतीयः साधुरिह शरीरक्लेशमामोति धर्माऽऽचरणाच परभवे परमाऽऽनन्दमाप्स्यति । चतुर्थो व्याधस्तस्योभयत्राऽप्यसुखमेव विद्यते ॥ ८६ ।। उक्तश्च
सचिवस्य परीक्षायै, राज्ञा कायतमानय, समस्ययाऽत्र चत्वारि, शीघ्र वस्तूनि मे पुरात् ।। १ ।। अपि चदोहा-सचिव-सुबुडी समझिने, आणी वस्तु ज चार । इह भर परभव कारणे, सुख दुब तणो विचार ।।
अथ कटुवचनमपि पथ्यं तथ्यश्च भवति तत्र ८६-दृष्टान्त:वीरान्ते परिवारयुक्तनृपतिं दृष्ट्वा सुरोजल्पति, वीर !त्वं हि म्रियस्व जीव नृपते । जीवाऽभय ! त्वं न वा । मात्वं कालिक जीव नृप इति श्रुत्वा सकोपोऽभवद्.वीरोऽहं ज़मृतेऽसुखी दिवि वृषे पापे त्वधो पास्यति ।।८७।।
एकदा श्रीमहावीरस्वामिनमभिवाय तत्समीपे सकुटुम्ब निषण्णं श्रेणिकराज पिलोक्य सम्यकपरष्टिः कश्चिदेवो जगाद-भो वीर ! त्वं म्रियस्व, ततः श्रेणिकनृपमूचे-हे भूप! त्वं दीर्घायुर्भव, अभयकुमारमप्यवदत्-त्वं जीव, म्रियस्व वा यथाकामस्ते, पार्थे स्थितं पापिष्ट कालिकसरियाभिधानं सौनिकश्चाऽवोचत-त्वं मा म्रियस्व मा च जीव । एतदाऽऽकण्ये समन्युः श्रेणिको वक्तुमुपचक्रमेक एप मिथ्यात्विदेवोऽस्ति १ तदा भगवान् कथयति-एष दृढसम्यक्त्वदृष्टिदेवोऽस्ति । ततो राजा पप्रच्छ-कस्मादेष भवन्तं म्रियस्वेति कुत्सितं भाषते ? ततो भगवान विशदयति-हे राजन् ! यन्मामवोचचं म्रियस्वेति, तस्याऽयमभिपायो यचं मृत्वा मोक्षसुखमाप्स्यसि । त्वां प्रति त्वं जीवेत्युक्तं तस्येदं कारणं त्वं मृत्वा नरके यास्यसि, तस्मायावज्जीविष्यसि तावदेव ते शर्म । अभयकुमारमपि
R॥ ३७॥
For Private and Personal Use Only

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93