Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
वन्त
तकम्
BALBERRBELLLLLLLLLLE33333
दोहा-अण इती कीजे नही, कीजे होय सुजाण । शेठने पण्डित बोलियो, तव समज्यो ते जाण ॥२॥
अथ सत्सु सतामुपदेशः शघ्रि फलति तत्र ८१-कथाराज्यं धर्मरुचि ददौ न च ललौ गच्छामि पित्रा समं, भूत्वा तापसको गती यदि वनेमावास्यकायामवक। छेत्सव्यं नहि पत्रकादिकमृर्षि दृष्ट्वा सुधर्मेच्छुको, रक्ष्यं त्वेकदिनं च सोऽनिशमहं श्रुत्वा प्रवुद्धस्तदा ॥८२।।
कदाचिन्जितशत्रुनामा नृपतिः स्वकीयं राज्यं धर्मरुचिनाम्ने स्वपुत्राय ददौ, स्वस्य च तापसत्वाङ्गीकरणं प्रकटीचकार । तदा राज्यमगृह्णता पुत्रेणोक्तम्-पितः । अहमपि त्वया सहैवागमिष्यामि, तत्र च सहैव तपश्चरिष्यामि । पश्चात पितापुत्रावुभावपि बने गत्वा तपरतुः । अथैकदामावास्यादिवसे ज्येष्टेन मुनिना कनिष्ठं प्रत्युक्तम्-अद्याऽमावास्येति पुष्पफलादिकं न त्रोटनीयम्, तनिशम्य धर्मरुचिरितस्ततः परिक्रामभरण्ये साधुमेकं ददर्श, तमभ्युपेत्य चाऽवोचत्-भगवन् ! अधामावस्येति भवान् पुष्पफलादिकं न छेत्स्यति किमु १ तदाऽऽकर्ण्य मुनिनाऽप्यभाणि-अङ्ग! अस्माकं सर्वदैव फलादित्रोटनस्याऽनध्यायः । तत्सदुपदेशं श्रुत्वा धर्मरुचि तिस्मृति प्राप्तः । ततःप्रभृति तेन पापभीरूणा धर्मरुचिनापि फलपुष्पादिघोटनप्रत्याख्यानं त्रिविधेन विदधे ॥ ८२॥ उक्तश्च-गुरूपदेशतो धर्म, केचिजानन्ति मानवाः । अन्ये धर्मरुचेस्तुल्यं, जातिस्मरणज्ञानतः । १॥
अथ मनसः सुपरिणामेन प्राप्तकेवलज्ञानस्य प्रसन्नचन्द्रराजर्षेः ८२-कथा| नत्त्वाऽपृच्छदृषिर्गमिष्यति नृपो वीरं क मृत्वा प्रभो!, सोऽवक्तं धधुनैव सप्तमभुवो हेतोः कुतो? हृद्रणात् । पश्चादाशु पुनः स्वराद्यचरमे देवाः क यान्स्युत्सवे, लब्धं तेन च केवलं जिनवचः श्रुत्वैति शं श्रेणिकः ॥८॥
॥ ३५॥
For Private and Personal Use Only

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93