Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 73
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir तदा जामात्रा रत्नानि विलोक्य ज्ञातम्-मार्गे मया यो दानधर्मः कृतः-सुभावेन साधवेऽनं दत्तम्, तत्पुण्यप्रकर्षेण सर्वमेतत्कलितम्. पश्चात्कृत्स्नमपि वृत्तं याथातथ्येन वकलत्राय निवेदितम् ।। ८० ॥ तस्मात्काले दत्तं सुपात्रदानं कि किन सूते ? गदितश्च धर्मथकी धन संपजे, धर्मे शिवसुख थाय । कंकर पण रत्न ज कियाँ, देवे धर्मपसाय ॥१॥ धम्मेण कुलप्पसूई, धम्मेण य दिव्वरूवसंपत्ती। धम्मेण धणसमिडी, धम्मेण सुचित्थरा कित्ती ।। २॥ अथाऽसंभवं नैव संभवति तत्र ८०-कथाश्रेष्ठ्यधौ यदि कंटकं हि निशितं भग्नं तदा सेवकान्, गृणीताह वणिक्स चर्म बहुलं धीमान् किमर्थ तदा। भूम्याच्छादनहेतवे परपदत्राणाय तं नाधुना, भूतं नैव भविष्यतीति किमु भोस्ते पादरक्षां कुरु।। ८१॥ कस्याऽपि मन्दमतेः श्रेष्ठिनः पादे तीक्ष्ण कण्टक विद्धम् । तेन स दुःखीभूय सेवकानुक्तवान् यतस्ततो यावन्ति चर्माणि समुपलभ्यन्ते तावन्ति सर्वाणि समानेयानि, तत्र समर्घमहायोश्चिन्ता न विधेया। तच्छ्रुत्वा कश्चिद्धीमानिभ्यमवोचत्-भोः श्रेष्ठिन् । I इयचर्म गृहीत्वा किं विधिससि निकृष्टो व्यवसाय एषः । तदा धनिना जस्पितम्-धीमन् ! मम चरणे कंटकं लग्नं भग्नश्च तत्पीडितोऽई सर्वजनहिताय समस्तक्षोणी चर्मपरिवृतां कारयिष्यामि, येन सर्वेऽपि कण्टकाऽऽतिविरहिता भवेयुः । तभिशम्प कोविदोचक-नेशं कार्य कदाचिद् भूतं भविष्यति वा, तस्मान्मौढ्यपरीतममुं विचारं जहीहि, उपानह कारयित्वा चरणं परिरक्ष ॥ ८१ ॥ उक्तश्च चरणे कण्टके भग्ने, श्रेष्ठिना चिन्तितं तदा । आच्छाद्या चर्मभिः पृथ्वी, सर्वरक्षणहेतवे ॥ १॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93