Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 49
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कश्चिद्राजा तरोध आस्त, अत्रान्तरे कोऽपि काको दुमोपरि स्थिदः सन् कर्कशशब्देन रटितुमारेमे । तं वीक्ष्य भृत्यमसिमानेतुमादिशद्राजा, स्वयं प्रच्छन्नतया च तूणीराच्छरमेकमुद्धृत्य कामुके सयुयोज । तां वार्ता श्रुत्वा वायसो व्यचिन्तयत्-याचदसा खड्गं गृहीत्वा वृक्षमारुह्य हन्तुमुयतोऽभविष्यत्तायदेवोदडयिष्ये, इत्थं विश्वसन स्थितः स नपेण बाणेन हतो विह्वलव समधा भुवि न्यपतत् । अथ समिहिते मृत्यौ राजानमूचे, यदहन निये, त्वमेव म्रियसे, यतो मनुष्यस्य वाक्यमेव भूषणं भवति तस्माचे च्युतोऽसि, सत्यवचनरूपभूषणाभावे मुखानिःसृतं वचनं चर्मिणं वाद्यमिव विज्ञेयम् । यस्य वचसि जनस्य विश्वासो नास्ति तस्य | स्वारस्य जीवितं धिग्, किन्तु मरणमेव गरीयः। ॥ ५५॥ उक्तश्च असारः सर्वसंसारो, वाचि सारस्तु देहिनाम् । वाचा संस्खलिता यस्य, सुकृतं तेन हारितम् ॥ १॥ मग्गियं स्वग्गफलयं, को उद्देसेण संधिओ बाणो ?। सयं मूओ ण काओ, मुआ ते वयणचुक्काओ ।। २ ।। अथ वने तुषार्तानां यक्षशापमृतप्रायाणां चतुःपाण्डवानां यक्षप्रश्नोत्तरण जीवापने यधिष्ठिरस्यापि ५५-कथासत्रे पांडुसुताः सरोऽपितृषिता दृष्ट्वाऽब्धिसंख्या गता-स्तत्राऽऽहाऽर्पय मे ततो पिष मरिष्यस्युत्तरं नोजलम्। नोक्त्वार्य च तदासुपीतसलिला निश्चेष्टितास्तेऽभवन्,दत्वार्य हि युधिष्ठिरः प्रतिसुरं जीवापयत्याशुतान्।।५।। जातु विपिनमध्ये पाण्डवास्तृषार्ता अभवन्, तत्र नीरं पश्यन्तो चिरकालेन जलसंभृतं तडागमपश्यन् । तदा पञ्चानां मध्यादेकः पयः पातुं वारि समानेतुश्चागमत् । तत्र गत्वा यावत्पयः पातुं प्रारेमे तावत्सरःस्वामी कश्चिद्देवस्तं प्रत्याह-यदि मम For Private and Personal Use Only

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93