Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 59
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir कश्चिदधनो मनुष्यः कयाचिदाशया स्वभगिनीसमीपं गतः। तत्र सा सोदरं मलिनवेषं दृष्ट्वा वीडिता सती पमाण-नायमस्मभ्राता किन्त्वस्मपितुर्गृहे चुल्लीफूत्कृत्सूदः । तस्या वचनं श्रुत्वा व्यग्रीभूय स वित्तमुपार्जितुं विदेशे गतः । तत्र प्रचुरं धनं संचित्य गृहीत्वा च स्वसृवेश्म पुनः प्रत्यागतः । तदानीं तं धनवन्तं बुध्वा द्रव्यप्रेमवशेन साधु पर्यपूजयत, भोजनवेलायाश्च पात्र्यां पड्सभोजनानि पर्यवेषयत् । तदानीं स पूर्वगतदिवसं स्मृत्वा केयूरप्रभृतीनि भूषणान्युत्तार्य स्थाल्याममुंचत्, तथा च वक्तुं प्रवृत्तो येन मद्भगिनी शृणुयात् । भो भूषणानि ! यूयमेव पुरःस्थितं भोजनं मुंग्ध्वम् । ततः स्वसाध्वदत्-हे भ्रातः। किमु निगदसि ? विचारमूढस्तु न | संवृत्तः ? अथ सोदरः प्रत्युवाच-नाई विचारमूढः किन्तु यान्यवेक्ष्य त्वयैतदशनं परिवेषितं तान्येव भोजयामि । यदा प्रागागर्म तब गृहे तदा त्वया स्वपितुः सूपरुद् भाषितोऽई तस्मान्मानं काश्चनमेवाश्रयते ।। ६५ ।। यत:दोहा-गरथें आदर दीजिये, सत्कारीजे दाम । पहिले फेरे आपिओ, चुल्ली-फूंकण नाम ॥१॥ अथैकान्तेनैव सुनाम्नि गुणो न भवति तत्र ठण्ठणपालस्य ६५-कथानाम्ना ठण्ठणपालकोऽस्ति धनवांस्तस्यांगना चिन्तति, नो तिष्ठामि गृहेऽस्य यामि धनपालस्य स्वगेहाद्गता। दृष्ट्वाऽध्वन्यमरं मृतं च धनपं ह्यन्यालये भिक्षित, लक्ष्मी काष्ठकविक्रयां गृहगता ज्ञात्वा शुभं ठण्ठणम् ॥६६॥ कस्मिंश्चिनगरे सर्वकलाकुशलः पंचाग्रगण्यो ठंठणपालनामा धनिको निवसति स्म । तस्य स्त्री यदा बहिर्याति तदा ठंठणपालयोपिनाम्ना लोकास्तामाह्वयन्ति । ततः सा व्यचिन्तयत्-अधुना ठंठणपालस्य गेहे नैव स्थातव्यं, किन्तु कस्यापि धनपालस्य SXSXEKXXXXXXXKISEXX For Private and Personal Use Only

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93