Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
शान्त॥३१॥
ESSAGARSBBBBBBBBBB
तथा च-गुरवो यत्र पूज्यन्ते, यन्त्र वित्तं नयाऽर्जितम् । नो दन्तकलहो यन्त्र, तत्र शक ? वसाम्यहम् ॥२॥
अथ कृपणनामोच्चारणमपि विघ्नजनकं तत्र ७२-कथाकश्चित्पृच्छति किङ्करं वद हयः कस्येति यस्यास्म्यहं, कस्य त्वं जवनेशितुर्मम तवेशाख्या न किं कथ्यते ?। सोऽवक् हे! क्षुधितोऽस्मि खादिममिदं लाहीशगोत्रं द्रुतं, प्रोक्तं तेन तदा हयन निहत्तस्तन्नामतस्तत्फलम् ॥७३॥
कदाचिरकश्चिन्मनुजोऽभिरूपं वाजिनमपश्यत् । ततस्तभृतकमप्राक्षीत्-कस्याध्यमश्वः ? किङ्करः प्राह-यस्याऽहं किङ्करोऽस्मि । तस्यैव हयः। पुनरपि तेन पृष्टः-त्वं कस्य कर्मकरोऽसि ? सोऽवोचत्-यस्यैष हयः, इत्थं द्वित्रिवारं पृष्टस्तथैवोक्तवान् । ततो मनुजः प्राहने मन्द ! तव स्वामिनः काचित्संज्ञाऽस्ति नवेति भण, संज्ञां कुतो न ब्रुषे ? पुनः स उवाच तं प्रति भो आर्य ! इदानीं दन्तधावनं न कृतं, न च भुक्तं, तस्मानस्य नामोच्चारणं न श्रेयः। तच्छ्रुत्वा स उवाद-अरे ! वमनृतं वदसि, नैतद् विश्रम्भि वचः, यदि वं निजस्वामिनो नाम गृहणीथास्तदा तुभ्यं मिष्टानं शकुलीश्च प्रयच्छेयम् । ततः स मिष्टान्नलिप्सया स्वस्वामिनो नामग्रहणायोधतोऽभवत, मिष्टानश्च वोलात् । तदानीमेव तुरङ्गम उत्प्लुत्य पद्भ्यामताडयत्तम् । तेन सर्वा शकुली मोदकश्चेतस्ततो विकीर्णमभवत्, महद् व्यसनश्चान्वभूत् । एवं दुर्जनानां निष्पुण्य कृपणानाश्च नाम्नि जिह्वाग्रे स्थिते सत्यपि विनव्यूहा अवश्यमेव संभवन्ति । तस्मादीदृशानामधमकृपणशेखराणां नाम भोजनात्प्राग् नैव ग्राह्य स्खकल्याण मिच्छद्भिर्जनः ।। ७३ ॥ तथोक्तश्च-कृपणाख्यां न गृहणीयात्, प्रत्यूषे तु कदापि न । चोक्तं लोभवशायेन, हतो घोटकलत्तया ॥१॥
अथाऽन्यसत्वानां मांसमल्पमूल्येन लभ्यते तत्राऽभयकुमारस्य ७३-कथा
For Private and Personal Use Only

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93