Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 64
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दृष्टान्त॥३०॥ दयावन्त सुर सांभली, कर पंखी के रूप । एक भूप खोले पड़ा, एक दिये तस टूप ॥ १ ॥ राजा सुर\ इम कहे, मूक कबूतर एह । हठ पकड़ी मूके नहीं, भूप दिये तस देह ॥ २॥ अतुल पुण्य उपराजियो, पामे पदयुग ठोड़ । दया प्रभावे देवता, सेव करे कर जोड़ ।। ३ ।। अथ हिंसानिषेधोपदेशे धनपालपाण्डितस्य-७०-कथाश्रुत्वाजावचनं हि भोजनृपतिर्यज्ञे बुधान् पृच्छति, प्रोचुस्ते किममी वदन्ति ननुतं विज्ञप्तिकामीश! ते । I कीहक सा शणु काव्यमेव कविना प्रोक्तं प्रबुद्धस्तदा, मुक्त्वा सर्वपशून् कृतो हि नियमो यज्ञस्य धर्मे रतः॥७१ अथैकदा भोजभूपालो यज्ञे बनार्थ छागानानापयामास ते बहुशो मे मे शब्दश्चक्रुः । ततो नृपो धनपालपण्डितं पप्रच्छ, साकस्मादेते छागाः शब्दायन्ते ? बुधोजदत्-राजन् ! एते प्रार्थयन्ते, सर्वे लोकाः सम्भूय शृणुत । तदैव पुनर्नृप: पप्रच्छ 'किमेते निवेदयन्ति ? यदि जानासि तहि कथय ।' ततः कविः पद्यगिरोवाच___नाऽहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया, सन्तुष्टस्तृणभक्षणेन सततं साधो ! न युक्तं तव । स्वर्गे यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनः, यज्ञं किन्न करोषि मातृजनके पुस्तथा बान्धवैः॥१॥ "हे नरनाथ ! एते कथयन्ति-पदि यज्ञ पशवो होमेन सर्ग लभन्ते, तथापि नो वयं सगैषिणः," यज्ञाच्च जीवः स्वर्ग यायासहि स्ववान्धवान् हुत्वा स्वर्गे कथं न प्रेषयसि । यतः प्रिय एव गरीयसा श्रेयसा सुद्धया योज्यते नरः। नाई वो जननी जनकवेति ॥३०॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93