Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 65
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir SEXIXXXSEEEEEEEEEEEEXX च्छागा ब्रुवन्ति । एतच्छ्रुत्वा राजा प्रतिबुबोध । पण्डितवचनं हितकर मत्वा सर्वानपि च्छागान मोचयामास । यज्ञप्रत्याख्यान| चाकरोत, जगत्तरणतारणप्रधाने सुधर्मे च निजमति स्थापयामास ॥ ७१॥ यतो धर्मशास्खे जैनधर्ममाहात्म्यमुक्तमपिजैनधर्मविनिर्मुक्ती, मा भूवं चकबलूपि । स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासितः ।।१।। अथैकमत्ये लक्ष्मीर्वसति तत्रैकवेष्ठिनः ७१-कथानकम्सुप्तेभ्य कमलाऽऽह यामि सदनात्वं याचयी तदा, याचिष्ये हि वरं प्रभातसमये पृष्टः कुटुंबश्च किम् ?। याचे वक्ति पृथग् धनं लघुवधूः स्नेई कुटुम्बेऽर्पय, तद्वाक्यं कथितं हि तेन च तया त्वयन्त्रिता यामि नो॥७२॥ | ___एकस्मिनगरे स्वालये कश्चित्श्रेष्ठी स्वसम्पत्तिनिर्भरसुखनिमग्नेन निशि सुप्तोऽभवत् । तत्रान्तरे कमलाऽगत्य तं वदति-मो. श्रेष्ठिन् ! संप्रत्यहं त्वद्गेहादु ब्रजिष्यामि, तव कश्चिद् बरोवरणीयस्तहि वृणीष्व, तं ददामि तुभ्यम् । ततः श्रेष्ठी जगाद-इदानीन्तु नाहं । याचे, प्रभाते स्वपरिवारमापृच्छथ वरं निवेदयिष्यामि । ततो लक्ष्मीरुवाच-साधु श्रेष्ठिन् ! ततः सोऽपि प्रभाते कलत्रादीन प्रष्टुं प्रवृत्तस्ते च पृथक् २ धनादिमार्गणार्थमूचिरे। अत्राऽन्तरे कनिष्ठपुत्रवधाभिहितम्-भोः श्वशुर! अस्मत्कुटुम्बे संमतिश्चिरं तिष्ठेदिति याचस्त्र ।। श्वशुरोऽपि तद्वचनं समर्थयामास, पुनरग्रिमे दिवसे रात्री लक्ष्मीरागत्य श्रेष्ठिनमवोचत्-वरं वृणीष्व ततः श्रेष्ठयवक्-अस्मास्वैक- | मत्यं स्यादित्येव प्रार्थये । तदनु बुद्धिविमला कमला जगाद-अधुना वह केनापि प्रकारेण गन्तुमेव न शक्नोमि, यतो यत्र जनेषु सम्मतिस्तत्र रमावासो निश्चितं भवत्येव ॥ ७२ ।। उक्तश्च शेठ संप जय मांगियो, रमा कहे करजोड़ । अब में कैसे जा सकूँ?, राखी बाँह मरोड़ ॥१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93