Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 63
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोनुं शरीर देइने, ऊपर कंचन कोड़ि । आणि बाल बेसाड़ियो, बलि देवाने ठोड़ि ॥ १ ॥ नृप सामुं देखी हसे, बालक मन उल्लास देखि दया नृप मन धरी, बेठा बालक पास ।। २ ।। बाल तजी मुझने भखो, जो हो बलिनुं काज । सुर संतोषे इम कहे, कर नृप अविचल राज ॥३॥ अथ पुनर्दयोपरि मेघरथनृपस्य ६९–कथा— वज्री पर्षदि वक्ति मेघरथको भूपः कृपातत्परो, भूत्वा तौ विहगौ तदा हि नृपतेरुत्सङ्गके साध्वसात् । रक्ताक्षोऽपतदीश ! रक्ष शरणे तं तद्भयं मा कुरु, श्येनायाऽऽत्मपलं ददौ स च सुरो नत्वाऽऽशु नाकं ययौ ॥ ७० अथैकदा सुनासीरः सदसि मेघरथनृपं दयालुत्वे धीरत्वे च नुनाव । तां वार्तां श्रुत्वैकः कश्विदेवः पारावतस्य परः श्येनस्य च स्वरूपमास्थायोभौ प्रस्थितौ । श्येनः पारावतमभ्यवहर्तुमभ्यधावत पारावतो धावित्वा भूजानेरङ्कमध्यतिष्ठत्, वेपमानश्च महीपालं प्रोवाच-हे घरापते! श्येनादस्मात् त्रायस्व माम्, तदा नृपस्तं स्वाङ्के समुपावेशयत् । तत्रान्तरे श्येन आगत्य क्षोणीपतिं बभाण- "भो मनुजेश्वर । त्वममुं विहगं परिहर, यतो बहुदिनेभ्यः क्षुधया पीडितोऽस्मि । न मुञ्चसि चेन्महद्यमियत्परिमाणमेव स्वमांसं देहि । तच्छ्रुत्वा पृथ्वीपालः स्वमांसं कर्तित्वा २ दातुं प्रवृत्तः परं देवमायया तन्मांस कपोतपरिमाणकं नाऽभवत्। ततो राजा सदेहस्तुलायामारूढः, श्येनश्चावदत् - भोः पत्रिवर ! मत्पिण्डमशान । तथा गदन्तं नृपं निभाल्य देवस्तुतोष व्याजहार च - गरीयसी ते सत्यसन्धतेति तं प्रणम्य च स्वावासमुपेयाय ॥७०॥ उक्तश्च For Private and Personal Use Only

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93