Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
टात
॥ २७॥
SABRAISABISARKAKKAKKA
योऽपि सोऽपि ध्रुवं ग्राह्यो, नियमः पुण्यकांक्षिणा । स्वल्पोऽप्यनल्पलाभाय, यथा खल्वाटदर्शकः ॥१॥
शतकम् अथानन्तानुवन्धिको पस्योपरि दन्तपातककुशिष्यस्य ६३-कथालब्ध्वा सर्षपशाकमाशु गुरुणा जग्धं तदा कोपतः, शिष्यश्चिन्तति पातयामि दशनानास्याद् गुरोश्चैकदा । कृत्वा तेऽनशनं दिवं शवमुखाद्दन्तांश्च सोऽपातयत्, मृत्वा क्रोधवशेन चैव नरकं प्राप्तोऽविनीतो जडः॥१४॥
कस्मिश्चित्पत्तने गुरुशिष्यौ विचरन्तौ समागतो, तत्र शिष्यो मिक्षामटितुं गतो, भिक्षायां सर्पपशाकं लब्धवान् । तच गुरुणकाकिनवखादितम्, शिष्याय न दत्तम् । ततो रुष्टः शिष्यो व्यमृशत्-अनेन मी शाको नार्पितस्तस्माननमेवास्य रदनानुत्पाटयिष्यामि जीवतस्तु केनाप्युपायेन दशनाखोटयितुं न शक्यन्ते, इत्थं चिन्तयतस्तस्य दिनानि व्यतियन्ति स्म । एकस्मिन्दिवसे गुरुः सुद्ध्यानशनं कृत्वा दिवमारोह । शिष्यश्चान्तेऽवसरं प्राप्य केनाप्युपायेन स्वगुरोर्दन्तानकोटयत् । तेन कुकर्मणा स क्षुल्लका प्रेत्य घोरे नरके पतितः, अविनीतच लोके जिनशासनदूषकोऽभवत् । एषोऽनन्तानुबन्धी रोषोऽत्या हितकरस्तस्मात्परिहर्तव्यः ॥६४|| उक्तं चयो भवेजगति गर्वगर्जितो, दीर्घरोषसहितश्च मानवः। प्रेत्य घोरनरके ब्रजेत्तया, दन्तपातकलुषान्मुनिर्यया॥१॥
अथ धनस्याऽऽदरोपरि भगिनीसोदरयोः ६४-कथानिःस्वं सोदरकं निरीक्ष्य भगिनी भ्राता न मे सूपकृत, श्रुत्वा तद्वचनं धनं जनपदे लात्वाऽऽगतस्तद्गृहे । स्थाल्यां मुञ्चति खादिमं वदति स स्वाभूषणान्यत्त भोः!, किं भ्रान्तो वदसीति? येषु सुकृतस्तेषामहं पूर्वगः ॥३५
NE॥२७॥
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93