Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
दृष्टान्त॥ २६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकस्मिन्पुरे कोऽपि नृपः स्वकीयं सचित्रं कथयति स्म - अस्माकं पचने किपन्तो रंका वित्ताढयाच मनुजा निवसन्ति तेषु कति विशालमत्रनानि, लघुहम्र्म्याणि चाडतो नगरं न शोभते, तस्मात्प्रचुरद्रविणत्रन्तो लक्षाधीशाः पञ्चभूमिप्रासादका एव रक्षणीयाः, सामान्याथ निष्कास्पास्तर्हि मे नगरं प्रेक्षणीयं स्यात् । एवं नरपति कथनं श्रुत्वा कुशाग्रबुद्धिर्मन्त्री व्याजहार- राजन् ! एवं कृते सति पंचपण्येत्र गृहाण्यवशिष्पन्ते, कृत्स्नं च पत्तनं रिक्तं भविष्यति, तस्मान्मैवं कुरुष्वेति संबोधितो भूपो मन्त्रीवचनानुकूलं यथास्थितानेव नागरिकानस्थापयत् । एतत्तु दृष्टान्तमात्रम् - प्रकृते गच्छेषु सर्वे साधवो ज्ञान क्रियाभ्यां सदृशा न भवन्तीति योऽपकृष्टः स निष्कासनीयो न भवति, प्रत्युत तस्य धर्मबुद्धिः स्थिरीकर्तव्या, धर्ममाचरितुं संवर्धनीयश्च सज्जनैः ॥ ६१ ॥ तदुक्तमपि - नगरे सदृशाः सर्वे भवन्ति धनिनो नहि । गच्छेऽपि साधवो ज्ञान-क्रियाभ्यां सदृशा नहि ॥ १ ॥ अथ प्रिय एव सत्कारमेति तत्र द्वयोर्जामात्रोः ६१ दृष्टान्तः
| स्वष्टानिष्टसमागतौ स्वसदने जामातृकावेकदा, भुक्त्यर्थे निकटे स्थितौ वनितया स्याल्यां तदाऽऽदेवरम् । भक्तं सत्तरलां परस्य शिथिलां स्थूलीं विलोक्याऽस्य किं सोऽवग् मे यदि वां किमस्ति तिलकं श्वश्रूः करोम्पास्पकम् ६२ कस्यापि श्रेष्ठिन गृहे द्वौ जामातरौ प्राघुणिको भूत्वा समागतौ तयोरन्यतरः पत्नीप्रस्वाः प्रियतर आसीत्, द्वितीयश्वानभिमतः, पञ्चाद् द्वावपि भोक्तुं निकट एवोपविष्टौ । तदा तथा श्वश्रवा स्वेष्टाव जामात्रे स्थाल्यां विलेपीपायसादिकं परिवेषितमपरस्मै च यवानां स्कूलिकां सराय परिवेषिता । तदा निकटभोजनो जानावाडारस्व जामातुः पुरो विशिष्टानं प्रेक्ष्य प्रोवाच-दे श्वभ्रु !
For Private and Personal Use Only
शतकम्
* ॥ २६॥

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93