Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 53
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir अथाऽल्पपठनेऽपि सफलपरिश्रमवतो यवमुनेः ५८-कथाभूपो यत्र हि गर्दभोयवमुनिं दृष्ट्वाऽऽहतं धीसखः, शत्रुस्तेऽस्ति तदा वधाय निशिगः श्रुत्वाऽयकां तन्मुखात् । बुद्धोतःकरणे विचारयति राइ मे दीर्घपृष्ठोऽनृतो, ज्ञानी साधुरयं हि नो मम रिपुर्ज्ञात्वा गतः स्वालय।।५९॥ कस्मिश्चिनगरे गर्दमसेनो नाम राजाराज्यमचीकरत्। तत्पिता यानृपो वार्धक्ये वैराग्येण दीक्षां जग्राह, सच यवमुनिरपठितोऽपि सङ्घत्तो विनयी निष्प्रमादी चाऽऽसीत् । अयेकदा केवलं मार्गे चलन् पामरजनेम्यस्तिस्रो गाथा: श्रुतास्ताः कण्ठीकृताश्च । ततः स साधुः सपुत्रादिनाऽऽत्मानं वन्दापयितुं तस्मिन्पत्तने कुम्भकारगृहमध्यतिष्ठत् । तत्काले राजो दीर्व पृष्ठनाम्ना मुख्येन सचिवेन नृपस्य रूपवती 'अडोलिकाख्या' भगिनी निजमपनि संगोप्य स्थापिता । यदा साधुरागतस्तदा मन्त्री मनसि भीतो व्यचिन्तयत्-असौ | साधुरन्तर्यामित्वाद वार्ता राज्ञे निवेदयिष्यति, तस्मादीदृशः कश्चिदुपायो विधेयो येन भूपो विमनस्को भूत्वा साधु इन्यानिस्कासयेद्वेति विचिन्त्य भूपालं प्रत्यवोचत्-तब पितुश्वेतः स्वधर्माच्चलित, अतो दत्तमपीदं राज्यं पुनर्जिघृक्षति, इति श्रुत्वा गर्दभनृपशुकोप। अथ स निशि परमर्षि हन्तुं कुलालनिकेतनमायात, तदागमनवेलायां यत्रमुनिर्विजने पूर्वश्रुतं गाथात्रयमभ्यसबास्ते । ता गाथाः समाकार्य परमार्थश्च विदित्वा राजा प्रतिबोध प्राप, विवेद चाऽस्माकं जनकस्तु तत्चविद्, मम स्वान्तस्योदन्तं याथार्थेनाऽचकथत, तस्मादेष प्रधान: किसखा । अस्या गाथायाः प्रमाणेन मदीया भगिनी स्वहर्षे भूमिगर्ने प्रच्छन्नीकता तेन दुष्टेनेति ज्ञायते, अत. एव साधोर्मम पितुरुपकण्ठं गन्तुं निषेधति, परमेष कथमपि रिपुर्न प्रतिभाति, मद्राज्यमपि न कामयत इत्यालोच्य स्वसौध For Private and Personal Use Only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93