Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 51
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथेदानीं स्त्रीदुराचारचरित्रोपरि ५६- कथा - विप्रस्त्री च बहिर्विभेमि दिवसे काकात्तदा प्रेषति, सार्द्धं छात्रकमेकदा निशि गृहात्सा निर्गता पृष्ठगः । मार्गे पश्यति नर्मदोत्तरगतां दत्वा हरस्याज्ञकां, सुप्ताऽऽगत्य गृहे तथा ह्यवगतं सोऽवक् चरित्रं तदा ॥ ५७|| पुरा कस्यापि श्रोत्रियस्य गंगापाठकस्य भ्रूमुरस्योपकण्ठे बहवशछात्राः पठन्त आसन् । परं विप्रस्त्री दिवसे यदा बहिर्याति, तदा स्वमर्त्तारं प्रत्यहं वक्ति - बहिर्निःसृताऽहं वायसाद्विभेमि, तस्माद्यदाऽहं बहिर्यामि तदा मया सार्द्धं स्वकीयः कश्चिच्छात्रः प्रेपणीयः, औचित्याद् विप्रोऽपि तथा चक्रे । अत्रान्तरे विप्रान्तिके कश्विदेकः प्रवीणश्छात्र आसीत्, स व्यचिन्तयदेषा गुरुपत्नी स्त्रीचरित्रमातनोति, अहनि यदा बलिजो त्रिमेति, तदा यामिन्यां कि करोति ? एवं विचिन्त्य केनाऽपि व्याजेन स प्रच्छाः स्थितः । तदाऽर्धयामिन्यां सा स्त्री गेहान्निर्गता नर्मदायाः पारे गत्वा तत्र स्वकेन जारेण सहाऽरंस्त, पचान्नदीमुत्तीर्याऽवारमुपागमत् । तत्पृष्ठे कामुकोऽपि नीरममिताडयत् तावदेव जलान्तः कश्चिमको भुजङ्गस्यांघ्रिमग्रहीत् । तदानीं तथा स्त्रियाऽभिहितम् ग्राहस्य नयनोपरि पादाघातं कुरुष्व, तथाकृते चरणेन झटित्येव मकरमुखान्मुक्तः । एवं द्वावपि निकेतनमागत्य सुषुपतुः, एतदखिलमपि चरित्रं तेन च्छात्रेण निलीय विलोकितम्, अथ च स्त्रीचरित्रं सम्यग् बुबोध । पश्चादप्यागामिनि दिवसे तथा पूर्ववदेव निगदितम्, तत्समये तेन च्छात्रेण निशि यथा दृष्टः सर्वोऽप्युदन्तोऽशेषतो निवेदितः स्वोपाध्यायसमक्षम् । तद्द्भार्याऽपि तमेव माणवकं छात्रेषु मुख्यं विवेद, द्विजोऽपि तां स्वैरिणीं विज्ञाय तत्याज ॥ ५७ ॥ तथा चोक्तम् दिवा बिभेति काकेभ्यो, रात्रौ तरति नर्मदाम् । कुतीर्थेष्वपि जानाति, जलजस्याक्षिरोधनम् ॥ १ ॥ For Private and Personal Use Only SXSEXIXXX

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93