Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 47
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir गुणिनि पुरुषे दोषोऽपि निलीयते तत्र ५२-दृष्टान्त:जातो माघगृहे सुतो हि हरभे पित्रा सुतः पाठितो, भोजश्रीसदने गतो निशि हरो गृहणन् धनं जागतः। शय्याऽधो नृपतेः स्थितश्च स तथा काव्यं नृपोऽवक् तदा, ज्ञात्वा गर्वयुतं हि तेन पदतुर्येणेश्वरो बोधितः॥५३॥ माघपण्डितस्य सद्मनि चौरनक्षत्रे पुत्रोऽजायत । तस्मिता चौर्य महत्यापमिति हेतुपच्छाखवचनं तं पपाठ । परं तत्पुत्रश्चौरमोत्पन्नत्वाच्चौर्याय भोजभूपगृहस्य धनागारे प्रविवेश, द्रविणं चादातुमुद्यतः, परं तदानीमेव कश्चिद् भाण्डागारक्षको जजागार । पण्डितसुतस्तं वीक्ष्य तत्रैव राज्ञः शय्याधः सुष्वाप । प्रभाते प्रबोधयितु नृपं चारणा विरुदावली जगुः । तदानीं भोजः कवितामेका कर्तुमारभत, तमिमितानि त्रीणि पदानि भुत्वा राजानं गयुतश्च दृष्ट्वा स चतुर्थ चरणमुवाच । तच्चरणं श्रुतिगोचरीकृत्य राजा प्रतिबाधं प्राप, तस्मै च संतुष्य प्रभूतं धनं ददो ॥ ५३॥ तत्पद्यश्चेन्थमू चेतोहरा युवतयः स्वजनोऽनुकूलः, सदबान्धवाः प्रणयगर्भगिरश्च भृत्याः । वल्गन्ति दन्तिनिवहास्तरलास्तुरङ्गगः, सम्मीलने नयनयोहि किंचिदस्ति ॥१॥ अथ स्त्रीवशः पुरुषः किं किं न करोति तत्र ५३-दृष्टान्त:प्राज्ञेशप्रमदे मियो विवदतो वश्योऽस्तिमे वल्लभो-ऽन्योन्यं दर्शयति च्छलेन च पतिः प्रोक्तो म्रिये चेत्कथम् । जीवेऽश्वोपरि रोहणं यदि तथेशेनापि च स्वीकृतम्, तदृष्ट्वापरया पतेः समकचा मुण्डापितास्ते तदा।।५४॥ भोजनृपस्य कालिदासपंडितस्य चोभे भार्ये मिथो धर्मभगिन्यौ बभूवतुः । एकस्मिन्दिवसे द्वे परस्परं गदितुमारेभाते-यद् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93