Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 45
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir पश्चात्पालकेनागत्य श्रीकृष्णं प्रत्युक्तं मनमर्यन्तं प्रयच्छ, तदा श्रीकृष्णचन्द्रणोक्तमहं श्रीनेमिनाथं पृष्ट्वाऽऽप्स्ये । ततो गत्वा भगवन्तमपृच्छत्-भगवन् ! पूर्व भवन्तः केन वन्दितास्तदा भगवतोक्तम्,-द्रव्यवन्दनां पृष्ठस्युत भाववन्दनामिति तदानी श्रीकृष्णः पाह-पस्या आचरणेन परमश्रेयः प्राप्नुयात तामेव पृच्छामि। अथ श्रीनेमिनाथेनाभिहितम्-यद् भाववन्दनं गरीयस्तस्मात्पूर्व शाम्बकुमारेण वन्दितोऽस्मि । इति तद्वचो निशम्य श्रीकृष्णः शाम्बकुमाराय पट्टावं प्रायच्छत् ॥ ५० ॥ पठ्यतेऽपि-भाव एव मनुष्याणां, कारणं सुखदुःखयोः । पृष्ट्वा नेमिन कृष्णेन, कृतं यत्स्वपुत्रयोः ॥२॥ अथ भिन्नरूचिौकस्तत्र ५०-कथाअश्वस्थ जनक सुतं विचरतं प्रोजुर्विशोऽधो बजा-श्वारूढं कुरु पुत्रकं कृतमतो दृष्ट्वा च पुत्रं तथा।। आरूढी पथि गच्छतो जडधियौताय॒ हि किंमार्यता, पद्भयां दुग्धमयं ददाति तुरगो युष्मभ्यमानीतवान्।॥५१॥ ___कौचित् पितापुत्रौ हयमादाय कंचित् ग्राम प्रस्थिती, मध्यवर्ती जनकस्तुरङ्गमारूढः सुतव पदातिर ब्रजति । तदनन्तरं सर्वेऽपि मेलकाः पान्या ढवते-पदसौ स्वयं घोटकमारुम प्रयाति सूनुं पदाति गमयति, कीदृशो निगः १ तदनन्तरं तस्वित्राऽभिहितभोः पुत्र ! त्वमश्वमधितिष्ठ | पवादात्मजमर्वन्तमारूढं समीक्ष्य पथिका अब्रुवन्-हृष्टपुष्टाः सुतः सैन्धवमधिरुख प्रयाति स्थविरो जनकश्चरणौ निघृष्य निघृष्य भुवि गच्छति । तद्वचस्तदाकर्ण्य उभावपि वाहमध्यारुरुडतुस्तदनु पितापुत्रौ तुरङ्गममारूढौ वीक्ष्य प्रेक्षका: प्राजल्पन-इन्त ! चराको वाजी हन्यते । तच्छ्रुत्वा द्वावपि पद्भ्यां यातः स्म । अथो दर्शकगदितमहो। युवा मन्दधिषणशेखरो स्था, For Private and Personal Use Only

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93