Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
ष्टान्त
॥ २० ॥
www.kobatirth.org
अथाऽसन्तोषिणः पुरुषस्य ४८ – दृष्टान्तः
दंगे कुत्र जटी स्थितः प्रतिगृहस्यात्त्याऽऽशु भिक्षां दिने, पृच्छन्त्यत्र समे जना मम गृहादायाति नो वा तदा ? | सोsवग्दुष्टजना वसन्ति सकलाः किं मे गृहान्नागतं, स्वीकारे च महोदरंभरिरयं ज्ञात्वेति निष्कासितः ॥ ४९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कस्मिंश्चित्पत्तने कोsपि साधुगे निवसति स्म। एकदा सर्वैरपि संभूय पृष्टः-साधो ! कस्यापि गृहाद् भिक्षा समागच्छति न वा ? सर्वे लोकाः सौखशायनिकाः सन्ति किम् । तदा तेनोक्तम् मर्त्या दुष्टमानसा जाताः को भिक्षां दद्यात् ? तदा सर्वेऽप्येकैकशः प्रष्टुं प्रारभन्त भगवन् ! मम गेहादायाति न वा ? तदा साधुः सर्वानपि ओमित्युवाच । इत्थं भिक्षाप्राप्ति स्त्रीकुर्वन्तं तमायूनमिति ज्ञात्वा सर्वाचापशब्द प्रयुङ्क्त इति निर्णीय तैः स ग्रामाद्बहिश्चक्रे ।। ४९ ।। कथितमपि - दुःखिताः सन्ति संसारे, जीवाः संतोषवर्जिताः । संतोषरहितो मयों, गान्निष्कासितो जटी ॥ ॥ १ ॥ अथ भाववंदनोत्कृष्टत्वमधिकृत्य शाम्बकुमारस्य ४९ - कथानकम्कृष्णो वक्ति स्रुतौ ! ददामि हयमादौ यो जिनं वन्दते तच्छ्रुत्वा सुतपालको जिनतटे गत्वाऽऽलये शाम्बकः । अद्याsseाश्वमिमं प्रदेहि मम भोः? पृष्ठे जिने नेमिना, द्रव्याद्भावफलं महद्धि हरिणा शाम्बस्य दत्तो यः ॥ ५०॥
एकस्मिन्दिने श्रीकृष्णः शाम्बपालको सुतौ वक्ति-भोः ! यो हि युवयोर्मध्ये श्रीनेमिनाथं प्रथमं गत्वाभिवन्देत तस्मै पट्टवाजिनं ददीय, तच्छ्रुत्वा पालकनामा सुतो रात्रावेव श्रीनेमिनाथं भगवन्तं ववन्दे । शाम्बकुमारस्तु सद्मन्येव विधिना भाववन्दनं चकार ।
For Private and Personal Use Only
―
शतकम्
॥ २० ॥

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93