Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 42
________________ Shri Mahavir Jain Aradhana Kendra दृष्टान्त॥ १९ ॥ www.kobatirth.org अथ बुद्ध्या शशकेन सिंहः कूपे निपातितस्तत्र ४६-कथाजीवान् हति हरिस्तदा वनचराः प्रोचुः किमर्थ हरे !, प्रत्येकोऽप्यपरे क्रर्म हि शशको घसे विलम्बागतः । पृष्टोऽवग् लघु नो ? चने तव रिपुर्भो ! दर्शयाऽऽहमि तं कूपे स्वं प्रतिबिम्बमीक्ष्य पतितस्तेनाशु बुद्ध्या हतः ४७ कश्चिद् वने सिंहो बहून् प्राणिनो हन्ति तद् दृष्ट्वा समेऽपि वनचराः प्रकीभूय कंठीवं प्रत्यूचुः - भो मृगाधिप ! यमहरहः प्राणिहिंसां नाकरिष्पचेत्तुभ्यं वयं प्रतिपत्रं जीवमेकमदास्याम अथ सिंहोऽपि तद्वचनमंगीचकार । ततस्ते नित्यशोsनुक्रमेण समभ्यगच्छन् । एकदा कस्वाऽपि शशकस्य पर्याय आसीत्, स चिरादागतस्तदा कोपस्फुरितोष्ठः सन् शशकमवादीत् - रे अधम ! कस्माद् विलम्बितेनापातोऽसि १ अथ शशकोऽवदत्-हे मृगेन्द्र ! अरण्ये तव रिपुरपरः पंचास्यः समागतः, स मम मार्गमरुन्ध । हरिरब्रवीत्-मोः शशक ! मम शत्रु दर्शय, तदा केसरिणं बने नीरसगन्धुमध्ये तद्रिपुमदर्शयत् । सिंहोऽपि स्वप्रतिविम्बं विलोक्य, एष एव मे रिपुरिति मन्वानः कूपे पतितश्च ममार । इत्थं बुद्धिपूर्वक कार्यकरणेन लघुकाय: शशकोऽपि कण्ठीस्वमजीघनत ॥ ४७ ॥ उक्तश्चाऽपि - बुद्धिर्यस्य वलं तस्य, निबुडेंश्च कुतो बलम् ? । वने सिंहो मदोन्मत्तः, शशकेन निपातितः ॥ १ ॥ अथ कविकौशलोपरि ४७ कथा Acharya Shri Kailassagarsuri Gyanmandir व्युष्टे याति कविः करेण नृपतिः कूर्ख यदाऽऽकर्षति, केशं तेन करे विलोक्य कथितो निर्भाग्य ! लायेककम् | सोऽवकिं हि करे ददाति तव मे भाग्यं तदा ज्ञायते, तुष्टः सन् द्रविणं ददौ स कवये कृत्वेशकाव्यं गतः ॥४८॥ For Private and Personal Use Only शतकम् ॥ १९ ॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93