Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
शतकम्
॥१७॥
भवानेव न त्रायते तदा कोऽन्यः परिपालयेत् ? श्रुत्वैतां प्रवृति राजश्चित्ते निवेदवैराग्यमुदपादि । तेन प्रभूतं राज्यं पुत्रकलत्रादिकं च परिहाय दीक्षा ललौ । कृतान्तदन्तान्तरवर्तिजीविते हताशो वृषभ इन क्षणभंगुरं वस्तुजातं परिज्ञाय, संसारासारतां चोपपचिभिदृढीकृत्य, मोहः खलु पापीयानिति हृदि संप्रधार्य मुनिसत्तमः समजायत ॥ ४२ ॥ कथिता गाथापि
सेयं सुजाय सुविभत्तसिंग, जो पासिया वसई गोहमज्ज्ञे । रिहिं अरिबिं समुपेहियाणं, कलिंगराया विसमिक्ख धम्मं ॥१॥
एकाकी सदा सुखी भवति, तत्र नमे राज्ञः ४२-कथानम्यंग तुदति ज्वरोऽपि ललना घर्षन्ति ताश्चन्दनं, शब्दं नो वलयोद्भवं सहति स त्यक्त्वा समं रक्षितम् । पृष्टस्तेन कथं रचो भवात नो? ताः प्रोचुरेकैककः,चिन्तन्नोबहुतः सुखं मम तदैकाक्यस्ति जातो मुनिः ॥४३॥
एकदा नमिनृपाउने दाहज्वरः समुत्पन्नस्तदा सर्वाः स्त्रियश्चन्दन निघृष्य २ लेपं चक्रुः, परं स शान्ति न प्राप, चन्दनं निघर्षन्त्यः श्रान्तास्ता बलयानां शिञ्जितेन दुर्मनायमानं तं तोषयितुं मंगलप्रयोजनमेकैककं वलयं करे धृतवत्यः शेषान् सर्वान् निश्चक्रः । ततो भूषणरवे शान्ते राजाध्याक्षीच्छब्दः कस्मान्न जायते ? तदा योषितः प्रोचुः मांगलिक एकैको वलयः पाणी न्यस्तोऽतोऽजनि घनिविरहः । अमुमुदन्तं निशम्य नृपश्चिन्तयामास-यथैकाकिनो यावत्सुखं जायते, तावज्जनवर्गे नास्ति । यदि ज्वरः शाम्येत्तर्हि दीक्षितो भूत्वा केवलो विचरामि । एवं धर्ममनुध्यायतस्तस्य तापे शान्ते तत्कालमेव प्रव्रज्यां गृहीत्वा स बने पत्तने च विचरन् मुक्तोऽभवत्॥४३॥
॥१७॥
For Private and Personal Use Only

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93