Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ROOOOOOOOOOOOOOOOOOOOOK
गाथा-बहुयाण सहयं सोचा, एगस्त य असहयं । वलयाणं नमी राया, निक्खंतो मिहिलाहियो ।। १ ।। दोहा-चन्दन घसतां चूड़िनो, श्रवण शब्द न सुहाय । एक रखाची चिंतब्युं, यह मलियां दुख थाय ॥२॥ राजऋडि सब परिहरी, लीधो संयम भार । जब इन्दे परिखा करी, न चल्यो नमी लगार ।।३।।
अथाऽविमृश्यैव परस्यानुकृतौलब्धस्याऽपि प्रणाशः, तत्र ४३-कथाछिन्दन्निःस्वनरस्तरं किल वने देवेन तद्वारितो-उन्नार्थी मार्गयतीह देयुडदजान् दत्तं वरं गच्छ भोः।। गेहेन्दन्ति जना विलोक्य धनिना पृष्टं कुतस्तानथो, प्रोचे तत्रगतः सितागृहघृतं तस्यास्तु मुक्तः स तम्।४४
कश्चिदधनः कृश्शश्च पुरुषोण्ये काष्ठमाइत गतस्तत्र तरुवरं चिच्छेद । तदुपरि काचिदधिष्ठातृदेवताऽन्तर्हिताऽऽसीतयोक्तम्भो! मा छिन्धि विटपमेनम् । तदा निःस्वपुरुषोऽवदत्-बुभुक्षितोऽस्मि, प्रयच्छ मेऽभ्यवहर्तुमिति। देव उवाच-मोः। वरं वृणीष्व, यत्कामयसे तत्ते मनोरथ पूरयिष्ये, ततः स उडदजान ययाचे । देवेनापि तथाऽस्त्वित्युक्तम्, पश्चात्स गृहमागत्य माषजान खादित प्रारभत । तत्परिवारमपि माषजानु प्रत्यहं भक्षन्तं दृष्ट्वा प्रातिवेश्मिको व्यवहारी पप्रच्छ–यचं माषजान सर्वदा कुत आनीय खादसि ?
स चराकोऽब्रवीत-बने वृक्षं छिन्दतो ममोपरि देवस्तुतोष, तत्प्रसादेन प्रतिघस्रं माषजानभि । तदाकर्ण्य प्रातिवेश्मिका कुठारSel मादाय बने गत्वा पादप छेत्तुमुद्यतः । तदानीं देवो इस्तं तथा जग्राह येन कथमपि मोचयितुं न शशाक । पश्चाद् गृहे संभूतं घृतं
प्रतिवेश्मिने देयमिति प्रतिश्राव्य गृहाय मुमोच, । गृहे समुत्पन्ने घृते शर्करां निपात्य भुक्ष्वेति स्त्रिया प्रतिबोधितोऽपि देववाण्या बद्धोऽतोऽवशो वराको गृहस्थितमपि शर्कराधृतं भक्षितुमसमर्थः ग्रन्थिस्थितमपि जहाविति जानीहि ॥४४॥ यतः
For Private and Personal Use Only

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93