Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 36
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दृष्टान्त॥ १६ ॥ निर्गुणस्त्रीभिहलघुता भवति तत्र सचिववधूनां ३९-दृष्टान्तः|-लोलामात्यवशाश्चतुर्मुखसमाः श्रुत्वा नृपस्तद्गृहे, गत्वा पश्यति ताः पतिर्वदति भो ! मौनं विधेयं तदा । तद्भोज्ये नृपवर्णिताःसुवटिकास्तिस्रो गिरोचुः स्वतः, दृग्भ्यां क्रोशति तूर्यकां स हसितःसोचे मया किं कृतम् ४० कस्यापि भूभृतः सचिवस्य चतस्रो योषितः स्खलितवाच आसन्, तदुदन्तमाकर्ण्य राजाऽपि चिन्तयामास-यदेष उदन्तो वितथोऽवितथो वेति मार्गणीयं मयेति संप्रधार्य, एकदावसरमाप्य मन्त्रिणमुपहास्येनोवाच-सचिव ! कदाप्यद्यावधि त्वयैकवारमई I स्वालये न भोजितोऽत एकशस्त्वद्गृहे भोक्तुमिच्छामीति महादरात्सचिवेन निमन्त्रितो राजा स्वमंत्रिणो गृहं जगाम । तदानीं | | सचिवेन स्त्रीयाश्चत्वारो दाराः संबोधिताः, युष्माभिस्तूणीभूयाजस्थातव्यमिति, तदुदीरितं ताभिरुररीकृतम् । पश्चाद्राजानमाशयितुं बटकशाकं पर्यवेषयत् । अथ नृपो यदाऽनुमतिष्ठत्तदा खियो हासयितुमवनिपेन प्रोक्तं-बटकाः स्वादुतमाः सम्पन्नाः। एतावदुक्तं निशम्यैका भार्या स्वबाचं नियन्तुं न शशाक । तदाऽविलंबितमब्रवीत्-“ए बवियाँ तो में तवियाँ "एता वटिका मया तलिताः । ततोऽपराऽभापत-"ए बवियाँ तो ते तचियां जो मांई आईयां तेलाई पइयां' एते बटकास्तु त्वया तदा तलिता यदाहमागत्य | तैलमददाम् । तदनु तृतीयाऽवदत्-"आहियां डींगड इ" मयैषु हिंगु निक्षिप्तम्, एवं श्रुत्वा भूपालो जहास । तदानीं चक्षुषी विस्फार्य तुरीयां प्रत्यवालुलोके सचिवः । साऽप्युवाच-“मइ माए बोयां नहीं, चायाँ नहीं, डोयां शुं काढ़िया वो" हे स्वामिन् ! मयात्र कापि चोक्तिः प्रत्युक्तिने कृता, पुनः कथं भवता नेत्र विस्फार्यते ॥ ४० ॥ भणितमपि गुणहीनाः सुरूपाश्च, भवन्ति गृहभण्डनाः। स्त्रियोऽपि सद्गृहस्थानां, वटिकापाचिका यथा ।। १ ।। ॥ १६॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93