Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 30
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शतकम् घटान्त- ॥१३॥ RRRRRRRRRRRRRRRIORIXIO बभूव या पार बभूव, यतः परित्यज्य स्वामिनं पलायाश्चक्रे । तत्र स्त्रीचरित्रं प्रकटयन्ती स्ववासांसि परिच्छिद्य च पूचके-यदयं नरो मम सतीत्वं प्रश्यति, तनिशम्य राजपुरुषास्तं निगडे चध्या शूलमारोहयामासुः। एवं पुंश्चल्या तया स्वार्थमन्तरवाऽत्याहितमकारि ।३१। उक्तमपिबहु करिये उपकार भी, योग न माने जेह । अरधुं दीधुं आउ, तेनी थई न तेह ।।१॥ अथ यल्लिखितं ललाटफलके नूनं तदाप्तिर्भवेत्तत्र ३१-कथादारिद्रश्चपलान् सदाऽत्ति भगिनी सोऽचिंतयन्मेऽस्ति हि,मिष्टान्नेच्छिकया स्वसुगंहगतो भ्रातुश्च हर्षान्विता । भुक्त्यर्थ पतिता गृहेऽपि चपलाः स्थाल्यां तदा मुंचति, दत्वा स ालिके करं वदति तांरात्रौ गता येऽग्रतः॥३२॥ ____ कश्चिद् दुर्गतोऽहर्दिवं चपलान् खादति स्म । एकदा चपलानश्नतस्तस्य छर्दिरभवत्, तदा सोऽचिन्तयत्-अहो ! कष्टमापनोऽस्मि । पश्चान्मिष्ठानजिघत्सया प्राघुणिको भूत्वा भगिनीनिकेतनमभ्यगात् । तत्र भ्रातरं वीक्ष्य प्रीता सा भोजयितुं चपलान् रसवत्यां संरराध, भोजनवेलायां च भ्रातुः स्थाल्यां चपलान परिविवेष । तान् विलोक्य विषण्णो भ्राता भाले पाणि न्यस्य भगिनीमवादीतयनिश्शायामेच मदागमनात् प्रागे चपलास्त्वद्गृहमागममिति तऽहम् ॥३२॥ दोहा में लीधो ले प्रहसमो, चोले लीधी रात । एथी भागो आवियो, भगिनी | थोडा लात ॥१॥ देश तजी परदेश भमे, धरे घणी मन आस । सरज्यो ते नर पामियें, चचला पडिया पास ॥ २॥ यः पापं विधाय पश्चात्तापं कुर्यात्स सुखी स्यादन्यथा दुःखी तत्र राजसौधे व्रजतोामीणयोः ३२-कथा- ॥ १३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93