Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कदाचित्रयः पुरुषा भृत्यर्थं राजसमीपं ययुः । भूपस्तेभ्यः पप्रच्छ कस्मिन् कर्मणि यूयं निष्णाताः १ तदा त्रयोऽप्यचकथन, हे स्वामिन् ! वयं कस्याऽपि गृहप्रश्नस्याऽविलम्बमेव प्रतिवचोदायिनीं कलां जानीमहे । एतन्निशम्य भूपालो भृतिकर्मणि वान्ययोजयत् । अथैकदा नृपस्तान्परीक्षितुं सदसि समाहूय त्रिप्रश्नान् पप्रच्छ । प्रथमोऽमाणि भूपालेन किं भोः ! ते कूर्चिकाकेशाः श्यामाः, मस्तकस्थाश्च सितास्तस्य किं कारणम् १ ततः स प्रत्युवाच प्राप्तयौवनस्य जनस्य कूर्चिकाः समुत्पद्यते । शिरोलोमानि तु जातमात्रस्यैवातो गरीयस्त्वात्तेषां शुक्लता । अथाऽपरमब्रवीत् कस्मात्ते कूर्चिका शुभ्रा, शिरः कचच कृष्णः १ सोवादीत् हे राजन् ! कूर्चिका भृशं प्रक्षाल्यते, अस्मादेवोज्ज्वला । तृतीयमप्राक्षीत् भद्र ! तब श्मश्रूणि कस्मान्न विनिर्गतानि १ तेन व्याहृतं - जायमानो वै शिशुर्मातृसमः पितृसमो वा भवति । तस्मादहं जननीमेवाऽनुगतोऽस्मि । ततो दृष्टेन राज्ञा बहुमानितास्ते सुखेन तस्थुः ॥ ९ ॥ तथा चोक्तम् न दृष्टं न श्रुतं येन, प्रश्ने पृष्ठे तदुत्तरम् । दीयते स महाप्राज्ञ-स्त्रिभिर्दत्तं नरैर्यथा ॥ १ ॥ अथ विधिना जनेन पुरः स्थितमपि वस्तु नासाद्यते तत्र ९ - दृष्टान्तः—काष्ठार्थं धनौ च गच्छत इतो गौर्या तु दृष्टौ तदा, प्रादेशं च सुखीकुरु त्वमवले ! भाग्यं तु नैवैतयोः तयूयं कुरुतेति मुंचति तयोरग्रे यदा कुण्डलं, भूमावन्धगतिं तदाऽग्रचलतावन्धाविवापश्यताम् ॥ १० ॥ कचिदधनों जायापती समिन्धनमाहर्तुमगमताम् । ततस्तौ दृष्ट्वा करुणापरा भवानी भूतपतिं बभाषे हे प्राणनाथ ! इदं निःस्वं दम्पतियुगलं वसुभाजनं कुरुष्व महेशः प्रोवाच भो अबले ! सुन्दरि ! कथमिदं क्षीणप्रारब्धं जम्पतियुगलं शर्मभाजनं For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93