Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie घटान्त शतकम् करोमि ? तदा रुद्राण्याऽभाणि भवांस्तौ वित्तन्वतौ कर्तुं कामयेत तच्छक्येतां भवितुं । शंकरः प्रियावाचमङ्गीकृत्योमे स्वकणेकुण्डले वर्त्मन्यपातयत् । तदा तौ हतभाग्यौ पुमिथुनौ व्यचिन्तयतां, यत्क्षीणलोचनो जनोऽध्वनि कथंकारं ढोकते ? आवामपि तदनुभय पश्यावः, एवं विचिन्त्य द्वावपि चक्षुषी निमील्य चलितुं प्रवृत्तौ । अतः पथि पतितं कुण्डलं तयोटेष्टिगतं नाभवत् । अथ कतिचित्पदानि गत्वोन्मील्य नेत्रे पश्यतः। इदमाकूतम्-हतभाग्यस्त्रीपुरुषयोः कुण्डलप्राप्तिस्थले एवं कथमन्धा: प्रचलन्तीति शेमुषी समुत्पन्ना ॥१०॥ उक्तश्चापि-भाग्यहीना न पश्यन्ति, नयनाऽग्नेपि मानवाः । दम्पतिभ्यां यथा मार्गे, न दृष्टं कर्णभूषणम् ॥१॥ अथ भूपेप्सितका सचिवो राज्ञा सक्रियते तत्र १०-दृष्टान्त:मूत्रं राङ्करिणा कृतं च विपिने गत्वाऽऽगतस्तस्थितं, दृष्ट्वा चिन्तितवान् सरो भुवि भवेत्तलक्षितं मंत्रिणा। तेनाऽजगत्य सुकारितं यदि नुपःप्रोचे तदामंत्रिणं, केनात्रेदमती मया समुपते । चित्तेप्सितं यत्वया ।।११।। कश्चिद्राजा विपिनं गतस्तत्र तद्वाजिना मुत्रोत्सर्गेण गोष्पदो गर्तः समपूरि । ततो धरापतिः परिभ्रम्य बनादावर्तमानो भूतले तदशुष्कं वारि विलोक्य चिन्तयामास ' यदत्र भूभागे कासारोऽभविष्यतयुदकं नाऽशुष्यदिति । राज्ञा विचिन्तितं मानसिक कार्य सचिवोऽप्यबुद्ध । ततः स बनमुपेत्य कतिचिदः पश्चात्तत्र तडागमकारयत् । अल्पेष्वेव घस्रेषु तस्मिन्नेव घरातले प्राप्तो नपो जलाशयं प्रेक्ष्य गदितुमारेमे । केनैतत्खानितम् ? तदा मंत्रिणा प्रोक्तम्-राजन् ! मयेषः खानितः सरोवरः । तच्छ्रुत्वा नरपतिर्मत्रिणमूचिवान-मो मंत्रिन् ! स्वमस्माकं मनोगतं बुद्धयसेतः कुशाग्रबुद्धिरसीन्युक्त्वा नृपेण बहु द्रव्यं दचा स सत्कृतः ॥११॥ तथा चोक्तम्-अन्येन चिन्तितं कार्य, जानाति स विचक्षणः । महामंत्री भवेद्राज्ञो, यथाऽभूत्स सरस्करः॥२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93