Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra धान्य॥९॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथाऽदातरि याचकयाचा मोघा जायते, तत्र २१-कथा द्वारस्थं गजचित्रकं ह्यलिरिहाऽऽदानस्य दृष्ट्वाऽऽगतः, तद्गुण्डे स्थितवांस्तदाह कविराड् ध्यात्वाऽऽशु तं षट्पदम् । अत्राऽऽलेक्षि कथं स्थितोऽसि जड रे! दानप्रदा वारणा-स्ते सर्वेऽपि वने वसन्ति च गिरौ त्वं तत्र याहि द्रुतम् ॥ २२ ॥ मधुकरो द्वारदेशे चित्रस्थं करिणं विलोक्य विवेकवैकल्याद् मदगन्धमाघ्रातुं तत्राप्यासीत् । अथ च गजगण्डस्थलमासीनः वलं जुगुञ्ज । तस्मिन् क्ष्णे कश्चित्कविः स्वात्मनि विचार्य भ्रमरं वक्तुमुपचक्राम । रे गूढ मधुलिट् ! त्वं कस्मादत्र निषण्णोऽसि अस्मात्ते प्रयोजनं न सेत्स्यति । मदप्रदायको वारणो नाऽसौ दानवारिमुचः सर्वेऽपि गन्धहस्तिनो विपिने कुध्रेषु वा वसन्ति । करिदान गन्धलिप्सा चेतर्हि मक्षु तत्रैव प्रयाहि ||२२|| गीतमपि — रे चंचरीक ! मदलोलक पोल वासी, भित्तिस्थनागवदनेऽत्र कथं स्थितोऽसि ? | ये दानदा घनघना घनघोरशब्दा-स्ते वारणा वरतरा विपिने वसन्ति ॥ १ ॥ अथ मूर्खेः सह श्रीमतां वादो न युज्यते, तत्र तयोः २२-कथा मूखौ पार्थ गच्छतः कुसुमितं ताभ्यां पलाशद्रुमं दृष्ट्वा वक्ति हि पाटलं जडमतिज्ञों मूर्ख ! नो पाटलः । वाद तौ कुरुतो जडेन सुकविर्यष्ट्यादिभिस्ताडितो, यष्ट्या मुष्टिवशाद् विमुंच जड रे भोः! पाटलःपाटलः । २३। "पुरा कदाचिद् बालिशकोविदों वर्त्मनि व्रजतः स्म । तत्र मार्गमध्ये पुष्पितः किंशुकपादपो व्यलोकि । तदा कुधीर्वक्ति For Private and Personal Use Only शतकम् 118 11

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93