Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir शतकम् दृष्टान्त॥८॥ अथ कविः प्रश्नक्षण एव प्रतिवक्ति, तत्र १८-दृष्टान्तःपृष्टः केन गुरुईि खिद्यति मनो नेत्रं कथं रोदिति ?, मोचे तं च गुरुमनोनयनयोनों व्यञ्जनावग्रहः । वेदाक्षप्रकरः पृथग् भवति तद्वयं मनोनेत्रयोः, मावेकगृहे स्थिती समसुखं लग्नाति दुःखं तयोः ॥ १९॥ कश्चिच्छापको गुरुमप्राक्षीत-भगवन् ! यदा चित्तं विषीदति, तदा चक्षुषा कथं रुयते ? तच्छृत्वा गुरुणाऽभिहितम्-श्रोत्रघाणरसनात्वच इति चत्वारीन्द्रियाणि यदा पुद्गलमास्पृशति तदा विषयावबोधे प्रभवन्ति, तस्मात्तव्यञ्जनावग्रह इत्युच्यते । अन्तःकरणचक्षुषोविषयः पुद्गलस्पर्शमन्तरैव ज्ञायते, तदर्थावग्रह इत्युच्यते । तस्मान्मनसश्चक्षुषोश्च प्रीतिसंबन्धो भूयास्ततो यदा मानसेन निर्विद्यते तदा लोचनेन रुयते । यथैकस्मिन सदने निवसन्तौ द्वौ मनुजावितरेतरव्यसने प्रसादे च समवेदनौ भवतस्तथैवान्तःकरकरणनयनयोकमेव वासस्थान ॥ १९ ॥ तदुक्तश्चसिद्धान्तशान केष्वस्ति, नास्ति चा द्वितयाऽपरे । सम्यक् प्रइने कृते शीघ, प्रददात्पुत्तर कविः ।।१।। अथाऽज्ञातकुलशीलाय चासो न देयस्तत्र यूकामस्कुणयोः १९-दृष्टान्त:सुप्तो राड् निशि मत्कुणो गत इतोऽभूकया वारितः, प्राघूर्णोऽस्मि तवेति मातृभागनि !प्रोचे तया मानितः। तेनेशो दशितस्तदानृपतिना शरया हि चालोकिता, लब्धा पद्पदिका हि मत्कुण इतस्तेनाशु सा मारिता।॥२०॥ कस्यापि राज्ञः पर्व मन्द विसर्पिणी नाम यूका निवसति स्म । तत्रैको दुन्दुकनामा मकुगोऽस्पैत् । तमालोक्य यूकयोक्तम् ॥ ८ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93