Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 26
________________ Shri Mahavir Jain Aradhana Kendra च्यन्द ॥ ११ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कार्यार्थिनो हि बहवो, गुरून् पृच्छन्ति स्वार्थगाः । ज्ञानहीनैर्न दातव्य-मुत्तरं कोविदैर्यथा ॥ १ ॥ एक चार कहने वहा, हवे न वहसी कोय । गुरु प्रति शिष्यें बोलिया, जे कहसी ते दोष ॥ २ ॥ सवित्तोऽपि यो दानं न यच्छेत्तर्हि तद्धनं नश्येत्तत्र भोजनृप - माधबुधयोः २७-कथाभोजो वक्ति कवे ! मृदंगसुरवस्यार्थं वदाऽष्टाहि सः, ज्ञातं नान्यजनैः करिष्यसि यदभारोहणं वच्मि तम् । कृत्वेशान्तगतः किमस्त्ययमतोऽर्थं वक्ष्यति त्वावदत्, त्वद्ग्राचं खुपदेशमीश ! तव भो नो दीयते तद्गतम् ||२८|| एकदा सुझो भोजनृपो नृत्यमकारयत्तदानीं मृदंगशब्दमाकर्ण्य भोजराजो माघकविं प्राह- भोः किमसो ध्वनति १ ततो माघकविरपि तस्योत्तरप्रदानायाऽष्टदिवसावधि ययाचे । ततः शास्त्राणि विलोकितानि परं मृदंगशब्दार्थ नावबुध्यत । तदा शोकसंविअमानसं माघकवि निभाल्योपागतो विप्रस्तं कृच्छ्रनिदानमप्राक्षीत् । तदनु माघः प्रोवाच विप्रवर ! मृदंगशब्देन कोऽर्थः प्रतिपाद्यते । तदा स कोविदं वक्ति य म करिणमारोह्य नरपतिसविधं प्रापयेस्तर्हि मृदंगशब्दार्थ भूपालं बोधयेऽहम् । पश्चाद् दन्ताबलपृष्ठमारोह्य नृपान्तिकमानिन्ये । तं द्विजं गजाऽऽसीनं विलोक्य मोजः प्राह-कोऽयं १ तदा माघो बमाण यदसौ ना भवन्तं मृदंगस्वार्थं प्रत्याययिष्यति । तद्वचनमुररीकृत्य भूनाथेनानुयुक्तो बुधोऽवादीत् उपते ! धमधमेति ध्वनिं कुर्वाणो मृदंगो भवन्तम्पदिशति - यो हि प्राज्यं राज्यमासाद्य द्रविणन्तु दूरमास्तां परं कपर्दिकामपि न प्रयच्छति तद्वित्तमभृतोपममेवेति निश्चित जानीहि । मामेव वक्षस्व, कस्मैचिद्विप्राय जीर्णपादत्राणस्य विहापितेन नागारूढः समभवम् ।। २८ ।। तस्यैतत्फलम् - For Private and Personal Use Only शतकम् ॥ ११ ॥

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93