Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
***
पतकम्
दृष्टान्त॥४॥
LOSION.ORN.CO**
तथोत्तराध्ययनेऽपि-तेणे जहा संधिमुहे गहीए, सकम्मुणा कियह पावकारी ।
एवं पया पेच्च इहं च लोए, कडाण कम्माण न मुक्ख अस्थि ।। २॥ अथ प्रत्युत्पन्नधिया नष्टमपि वस्तु पुनरुपलभ्यते तत्रक्षेमनुजयोः ७-कथानकम्कस्थाऽप्याध्वनिकस्य सत्रामिलितो भालुस्तदा तच्छूती, द्वेगृह्णाति तदम्बरं दितमतस्तस्याऽपतन्नाणकम् । तत्रागत्य जडः किमस्त्ययमिति प्राह स्म वक्त्रादिदंस प्राहास्य मुखं प्रदेहि सुमते! तेनाssशु दत्तं करे ।।८।।
कदाचिदटवीमध्ये गच्छतः कस्यापि पान्थस्य भालुर्मिलितः । ततः स इंगितेजिघांसुं तं विदित्वा तस्योमे श्रोत्रे जग्राह । ऋक्षस्ततो किमपि कर्तुं न शशाक । अपि च मिथो बाहूबाहवि प्रकुर्वतोस्तयोः पथिकस्य वखं छिन, तदा तस्य कटिस्थले सुनद्धा स्वर्णमेखलाप्यपतत् । तस्मिन् क्षणे केनापि मन्दमतिनागत्य पृष्ट-भोः ! किमेतत् पतितमस्ति ? तदा प्रत्युत्पन्नमतिना तेनोक्तम्-ऋक्षस्य को निगृह्याऽऽमर्दितस्य मुखाद्विनिर्गत जातरूपमेतत् । तनिगदितं तथ्यमेव मन्नानः स मूढः प्रोवाच-हे सुमते ! अस्य श्रुती मामपि ग्राहय । ततोऽबिलम्बमेव स तद्धस्ते तत्कर्णावग्राहयत् स्वं हिरण्यं च ररक्ष ॥ ८॥ उक्तश्च-शीघ्रमुत्पद्यते बुद्धिः, सा बुद्धिः फलदा मता। भालुकर्णो करे दत्त्वा, पान्धेन रक्षितं धनम् ॥ १॥
अथ प्रत्युत्पन्नसुमतिनेरः सर्वत्र पूज्यते तत्र ८-दृष्टान्त:केचिद्राजकुलं ययुत्रिपुरुषा भूपेन ते तत्कलाः, पृष्टा ऊचुरथोत्तरोत्तरकलाः पश्चात्सभायां पृथक् । कूर्च ते ह्यसितं कथं तव सितं? सोऽवग्जरापाण्डुर, चान्योऽस्मादितरं प्रधावनसितं कृर्च न मात्रंगकात्।।९।।
॥४॥
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93