Book Title: Drushtant Shatakam
Author(s): Bhupendrasuri
Publisher: Bhupendrasuri Jain Sahitya Samiti

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir KIR.KKKRRRRRRRRY अथ निर्घणस्वजनात्करुणापरश्चौरोऽपि वरस्तस्योपरि १४-दृष्टान्तःचौरो निःस्वगृहे गतो हिमनिशि प्राह प्रियं स्वावला, स्वस्पार्वेऽम्बरखण्ड झरिति वा तद्देहि लाद्यर्भकम्। नो गृहणाति शिशुं ददाति न तदा द्वन्द्वंच जातं तयो-स्तच्छुत्वाऽम्बरकं शिशूपरि हरः क्षिप्त्वा गतोऽज्यालये|१५|| ___ कश्चित्तस्करः शरस्काले कस्याऽप्यधनस्य निकेतने विभावयाँ स्वं मोषित जगाम । तदानीं सदन उमे दम्पती अशयिपाताम्, । पश्चाद्धिमव्यथिता स्त्री प्राणेशमवादीत् । त्वत्सभिधौ वासःखण्डश्चेतर्हि मह्यमर्पय, हिमजडं शिशु वा गृहाण, परं सोऽर्भकमपि नागृहान्न चाम्बरशकलमेवादात् । ततो मिथो युध्यमानौ तौ दृष्ट्वा सदयश्चौरः स्वानि वासांसि बालकोपरि प्रचिक्षेप ॥१५॥ तत्पठ्यतेऽपिदयायुक्तो दरिद्रोऽपि, दस्युहि सुखकारकः,। प्रविष्टे हि यथा गेहे, चौरेणाप्यर्पितं पटम् ॥ अय कार्यसिद्धेः प्राग् द्वन्द्वोपरि स्त्रीपुंसोः१५-दृष्टान्त:कोऽप्याह स्ववशां च लामि महिर्षी त्वं साशु नाथाऽऽनय,मातुर्दुग्धतरों ददामि हि तदाऽन्योन्यं विधत्तः कलिम् श्रुत्वाऽऽगत्य विशारदेन हि घटा भग्ना महिष्याऽऽद ते, क्षेत्रं मे यदि भक्षितं न ललने! यूयं कथं युयथ।१६] कश्चिनरः स्वायत्ता सीमन्तिनीमूचे-हे प्रिये ! महिषीमहमानयामि । तदा जाश जगाद-भो भर्तः! चिमाहरेत्युदीर्याऽ. वक यदह महिपाः पयः पूर्णां क्षीरसन्तानिका स्वजनन्यै प्रदास्यामि पत्या चोक्तमहं भोक्ष्ये । एवमुभयोरपि वाकलहः प्रादुबभूव । तत्क्लेशप्रशमकः कश्चित्सुधीस्तत्राऽऽगत्य सदनमध्यस्थापितानि मृद्भाण्डानि धमञ्ज । तदा खिया सोऽभिहित:-भोः ! कस्मादमुनि For Private and Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93