Book Title: Drushtant Shatakam Author(s): Bhupendrasuri Publisher: Bhupendrasuri Jain Sahitya Samiti View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra दृष्टान्त ॥२॥ www.kobatirth.org जम्बूस्वामी बूझवे, म करो हठ मुझ नार । नर लुब्धो मधुबिन्दुए, तिम न रहूं संसार ॥ १ ॥ मधुविन्द संसार सुख, जाणी छांडूं आज । साधुपणुं ज विमान सम, लीजे अविचल राज ॥ २ ॥ अथाऽनेकान्तवाद्येकान्तवादिनोः २-कथानकम् - तत्रैकान्तवादिनां पञ्चदार्शनिकानां पञ्चान्धैर्गजदर्शकैर्गजोदाहरणेन तन्मिथ्यात्वं द्रढपति Acharya Shri Kailassagarsuri Gyanmandir पंचान्धा गजदर्शनार्थमगमन् कर्णाधिशुण्डाद्विज-पुच्छान् वीक्ष्य गजो वदन्त्यय मियो दृष्टो मया कोदृशः । शूर्पस्तम्भकदल्य पोलकुटवचक्रुर्विवादं जडा-स्तद्वत्सर्वमतानुगा मदयुताः सर्वाङ्गवादी जिनः ॥ ३ ॥ कस्मिश्चिदधिष्ठाने पंचान्धाः पुरुषा आसन्, ते करिणं विलोकितुं तत्समीपं ययुः । तदैकेनान्धेन गजः श्रोत्रदेशे हस्तेन परामृटोsपरेण दतीयेन गुण्डादण्डोपरि, चतुर्थेनाग्रदन्तयोः, पञ्चमेन लांगूलप्रदेशे, एवं पाणिपरामर्शानन्तरं समुपेत्य मिथो मत्तगजाकृति वर्णितुं प्रारेभिरे । अथ तेषां मध्ये यो हि करेण गजकर्णममृत सोऽवदत्-शूर्वनिभो मातङ्गः, यः करिचरणनस्प्राक्षीत् सोऽवक्-द्विदन्तस्तु देवालयस्तम्भसदृशः, यस्य पागौ गुण्डादण्डोऽभूत्स ऊचे -गजस्तु कदली स्वम्मोपमः यस्य हस्ते करिदन्तौ स जगाद - कुरो मुसलसंकाशः, लांगूलसंस्पर्शकापि पंचमोऽब्रवीत्-नागस्तु वेणुरिव लक्ष्यते । एवं भियो विवदमानास्ते मूढा अन्योन्यं जगर्छुः यत्त्वं मृषावाद्यसि, अहन्तु तथ्यमेव वच्मीति । तथैवाऽत्राऽन्येऽपि धर्मान्धाः कुमतिग्रथिला अहंभावपरीता जिनधर्मविमुखा अतोऽनर्गलं प्रलपन्तः पंचान्धसदृशाः कलनीयाः । तस्मात्सर्वाङ्गवाद्य नेकान्तपक्षि लस्त्वन्मतमेव प्रधानत्वेन वरीवर्ति ॥ ३ ॥ तदुकं - For Private and Personal Use Only शतकम् ॥ २ ॥Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 93