________________
___ 14
35 I have nothing to do with both — the Existence and the Non-existence. Strike also with a bolt that which is in between. The mind imagines conceptions in various ways, but Vicitra (or ‘that mind') itself has not been imagined (conceived ) by any body.
३६ इंदिय-विसय उवसंठिय सइँ संवित्तिएँ जेत्थु । णिअ-चित्तउँ तें काल-गउ झाणु महासुहु तेत्थु ।। [इन्द्रिय-विषयाः उपसंस्थिताः स्वयं संवित्त्या यत्र । निज-चित्तं तेन काल-गतं ध्यानं महासुखं तत्र ॥]
36 When the sense-objects are made accessible through Svayam Samvitti then one's mind dies and there meditation is Mahāsukha.
३७
पत्त्तमुसारिउ मसि-मलिउ पाढंता वउ खीणु । जाणिउ तें णवि परमपउ कहिँ उइअउ कहिँ लीणु ॥ [पत्रं उत्सारितं मषी-मर्दितं पाठयन्तां वयः क्षीणम् । ज्ञातं तेन नापि परम-पदं कुत्र उदितं कुत्र लीनम् ॥]
37
He (the Ācārya) carried out intensive teaching of courses (of religious text); he got stained with inks; he exhausted his life but he did not come to know where the mind arises and where it is absorbed.
झाण-वाहिअ किं किअएं झाणे जो अवच्चु तहिँ काइँ वखाणें । भव-मुद्दएँ सअलहिँ जगु वाहिउ णिअ-सहावु णउ केण-वि साहिउ ॥ [ध्यान-प्रतारित किं कृतेन ध्यानेन यः अवाच्यः तत्र किं व्याख्यानेन । भव-मुद्रया सकलं जगत् प्रतारितं निज-स्वभावः नहि केन अपि साधितः ।।]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org